SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१० गाहाकोसो _ [५.७७W476 ४७७) उज्जुयरएण रूसइ कम्मि विडागमं वियप्पेइ। . इत्थ अहव्वाइ मए पिए पियं कहनु कायव्वं ॥७७॥ W754 ४७८) हा हा किं तेण कयं मालइविरहम्मि पुत्ति भसलेण । - कंकिल्लिकुसुममज्झे जलणु त्ति समप्पियो अप्पा ॥७॥ दधिमिव । मां प्रियविरहो दुःखाकरोतीति भावः । अनेकेवशव्दा वाक्याथोपमाऽलंकारः । वाक्यार्थेनैव वाक्यार्थः कोऽपि यधुपमीयते । एकानेकेवशब्दत्वात् सा वाक्यार्थोपमा द्विधा ॥ ( काव्यादर्श, २,४३ ). विरहिणी नायिका । वागनुभावव्यङ्ग्यो विषादो व्यभि वारी भावः । अव्यो इति दुःखसूचनायां निपातः ।।४७६॥ ४७७) अन्ध्रलदम्याः । [ ऋजुकरतेन रुष्यति वके विटागमं विकल्पयति । अत्राभन्यया मया प्रिये प्रियं कथं नु कर्तव्यम् ॥] इत्थ अहवाइ मए अत्रामव्यया मया पिए पियं कह नु कायन्वं प्रिये प्रिय कथ नु कर्तव्यम् । किं कारणमित्याह । उज्जुयरएण रूसइ ऋजुरतेन रुष्यति । विदग्धः खल्वसौ नाविकृतरतेन परितोषमायाति । वंकम्मि विडागमं वियप्पेइ वक्रे विटागमं विकल्पयति । आलिङ्गनचुम्धनादिसकलकलाकलापदर्शने तु विटस्य कस्यचित् संगमं शङ्कते । न चोपायान्तरमस्ति । अत एव कथं मया प्रिये प्रियं कर्तव्यमिति चिन्ता ॥४७७॥ ४७८) एतस्याः एव (अन्धलदम्याः )। [हा हा किं तेन कृत मालतीविरहे पुत्रि भ्रमरेण । अशोककुसुममध्ये ज्वलन इति समर्पित आत्मा ॥] मालईविरहम्मि मालतोविरहे पुत्ति तेण भसलेण पुत्रि तेन भ्रमरेण हा हा किं कयं किं कृतम् । किं तद् इत्याह । ककिल्लिकुसुममाझे अशोककुसुममध्ये जलणुः ति समप्पिओ अप्पा ज्वलनोऽयमिति कृत्वा समर्पित आत्मा । मालतीवियोगदुःखादितेन द्विरेफेण अशोकस्तबके विभावसुभ्रान्त्या आत्मा निक्षिप्त इत्यर्थः । भ्रान्तिनामाऽलंकारः । मालती जातिः । कंकिल्ली अशोकः ॥४७८॥ १w. उज्जुअरए ण तूसइ; २w. वि आगमं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy