SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०९ -५.७६] __ पंचमं सयं W474 ४७४) के उद्धरिया के इह न खंडिया के न लुतगुरुविहवा । नखाई कामिणीओ गणणारेहाओ व वहति ॥७४॥ W473 ४७५) आयंबलोयणाणं उल्लंमुपपायहोरुजहणाणं । अवरोहमज्जिरीणं करण कामो वहइ चावं ॥७५॥ W475 ४७६) विरहेण मंदरेण व हिययं दुद्धोयहिं व महिऊण । उम्मूलियाइँ अव्वो अम्हं रयणाई व सुहाई ॥७६॥ ४७४) इन्द्रस्य । [ क उद्धृताः क इह न खण्डिताः के न लुप्तगुरुविभवाः । नसानि कामिन्यो गणनारेखा इव वहन्ति ।। ] गतार्था गाथा । उत्प्रेक्षाऽलंकारः ॥४७४।। ४७५) गणमुग्धायाः ( ? गुणमुग्घायाः)। [ आताम्रलोचनानाम् आर्द्रा शुकप्रकटोरुजघनानाम् । अपराह्नस्नानशीलानां कृतेन कामो वहति चापम् ॥] अवरोहमज्जिरीणं अपराह्नमज्जनशीलानां सीमन्तिनीनां कएण कामो वहइ चावं मन्मथो धनुर्धत्ते तदर्थे । कीदृशीनाम् । आयंबलोयगाणं आताम्रलोचनानाम् । पुनरपि कोहशीनाम् । उल्लंप्यपायडोरुजहणाणं पाशुकप्रकटोरुजघनानाम् । अपराह्नस्नानोन्मोलच्छोभातिशयमनोरमा रामा रमयितुं कामः कार्मुकं करेण कलयति, तासां साहाय्यं कर्तुम् । कामो वहइ चावं इति वा योज्यम् । अत्र पक्षे तद्दशनेन सकामाः कामिनो भवन्तीत्यर्थः । जातिरलंकारः ॥४७५॥ ४७६) अनङ्गदेवस्य । [विरहेण मन्दरेणेव हृदयं दुग्धोदधिमिव . मथित्वा । उन्मूलितान्यहो अस्माकं रत्नानीव सुखानि ॥ ] अन्यो अम्हं मुहाई उम्मूलियाई अहो अस्माकं सुखान्युन्मूलितानि। कानोव । रयणाई व रत्नानीव । केन । विरहेण वियोगेन । केनेव । मंदरेण व मन्दरेणेव । किं कृत्वा । हिययं महिऊण हृदयं मथित्वा । कमिव । दुद्धोयहिं व दुग्धो१w. उव्वरिआ; २w. णहराइ; ३w. वेसिणीओ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy