________________
[५.७०
पंचमं सयं W469 ४७०) गामणिघरम्मि अत्ता इक्क रिचय पाडला इह ग्गामे ।
बहुपाडलं च सीसं दियरस्स न सुंदरं एयं ॥७॥ W470 ४७१) अन्नाण वि अस्थि मुहे पम्हलपवलाई दोहकसणाई ।
नरणाइँ सुंदरीणं तह वि हु दटुं न याणंति ॥७१॥ निकदुरारोहं मा . पाडलिं समारुहसु, निराधारतया दुरारोहां मा पाटलां समारोह । किं कारणमित्याह । आरूढाणडया के इमीऍ न कया इह ग्गामे आरूढनिपतिताः के अनया न कृता इह ग्रामे । केनचित् कस्यचिद भङ्ग्या अभिधीयते यथा इयमिति । कुटिलतया नायिका अनुगन्तुं नेतुं (? रन्तुं) न शक्यते । अथ कथंचित् कला कौशलेनाभिगम्यते तदा काळसहा न भवति । प्रेमप्रकोटिमारोप्य निपातयत्येव । तदुपसर्पगनिषेधपरेयमुक्तिः । आक्षेपापदेशाभ्यां संसृष्टिरलंकारः । निट्टकं टङ्कच्छिम्नं विषमं च ।।४६९५
४७०) तस्यैव ( पृथ्वीनरस्य ) । [ग्रामणीगृहे पितृष्वसर एकैव पाटला इह प्रामे । बहुपाटलं च शीष देवरस्य, न सुन्दरमेतत् ॥] काचिद् भ्रातृजायादेवरयोः घुयंती (2) तमत्तामुखेन विचारयितुम् इदमाह । हे अत्ता पितृण्वसः, गामणिहरम्मि ग्रामनाय कनिलये इक्क च्चिय पाडला इह ग्गामे एकत्र पाटला इह प्रामे । बहुपाडलं च सीसं दियरस्स न सुंदरं एवं बहुपाटलं च शीर्ष देवरस्य न सुन्दरमेतत् । एतदुक्तं भवति । अयं हि प्रचुरपाटलीपुष्पशोर्षदर्शनानुमानेन ग्रामणीसुताऽऽसक्त इति केनचिन्नूनं ज्ञास्यते । तन्निवार्यतामिति भावः ॥४७० ॥
४७१) मवलस्य ( धवलस्य)। [ अन्यासामपि सन्ति मुखे पक्ष्मलधवलानि दीर्घकृष्णानि । नयनानि सुन्दरीणां तथापि खलु द्रष्टुं न जानन्ति ॥ ] अन्नाण वि सुंदरीणं नयणाई मुहे अस्थि अन्यासामपि सुन्दरीणां नयनानि मुखे सन्ति । किंभूतानि । पम्हलघवलाई पक्ष्मलधवलानि १w. होति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org