________________
२०६
गाहाकोसो
-५०६९]
W466 ४६७) दे सुयणु पसिय इन्हि पुणो वि सुलहाइँ रूसियव्वाइं । एसा मयच्छि मयलंछणुज्जला गइ छणराई ॥ ६७ ॥ W467 ४६८) आण्णाइँ कुलाई दु च्चिय जाणंति उन्नई नेउं । गोरोऍ हिययदइओ अहवा सालाहणणरिंदो ||६८ || W468४६९) निकदुरारोहं पुत्तय मा पाडलिं समारुहसृ । आरूढणिवडिया के इमीऍ न कया इहें ग्गामे ॥ ६९ ॥
मित्त पसन्ना सती पायवडणाण रहसबलामो डिचुंबियव्वाणं चुका पादपतनेभ्यः, रभसहठचुम्बनेभ्यः च्युता । किमेतावदेव । नेत्याह । अन्नाण वि सुहाणं अन्येभ्योऽपि सुखेभ्यः आलिङ्गनप्रभृतिभ्यश्च्युता, इत्यर्थः । अत एव मुग्धेत्युक्तम् । बलामोडी बलात्कारः । चुक्कं स्खलितम् । पञ्चम्यर्थे षष्ठी ॥ ४६६ ॥
४६७) तस्यैव (i. e. हालस्य ) । [ प्रार्थये सुतनु, प्रसीद इदानीं पुनरपि सुलभानि रोषितव्यानि । एषा मृगाक्षि मृगलाञ्छनोज्ज्वला गलति क्षणरात्रिः || ] निगदव्याख्यातेयं गाथा ||४६७ |
४६८) पोटिसस्य । [ आपन्नानि (आपर्णानि ) कुलानि द्वावेव जानीत उन्नतिं नेतुम् | गौर्या हृदयदयितोऽथवा सातवाहननरेन्द्रः ॥ ] कश्चित् सातवाहनमुनाथयितुमिदमाह । दो च्चिय जाणंति उन्नई नेउं द्वावेव जानीत उन्नतिं नेतुम् । कानि । कुलाई कुलाणि । कौ तावित्याह । गोरीऍदिइओ गौर्या हृदयदयितः शङ्करः | अहवा सालाहणणरिंदो अथवा सातवाहननरेन्द्रः । कथंभूतानि कुलानि । आवण्णाइँ | शिवस्ता। चद् आपर्णानि गौरो संबन्धोनि कुलानि उन्नति नयति । सातवाहनः पुनरापन्नानि आपदं प्राप्तानि कुलानि उन्नति नयतीति । श्लेषोऽलंकारः । अपर्णा गौरी ॥ ४६८॥
·
४६९) पृथ्वीनरस्य । [निराधारदुरारोहां पुत्रक मा पाटलां समारोह । आरूढनिपतिताः के अनया न कृता इह ग्रामे ॥] हे पुत्त पुत्रक, १. गिक्सं०; २w इयासाए.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org