________________
[५.६४. पंचम सयं .
२०५ W463 ४६४) मसिणं चंकम्मंती पए पए कीस कुणइ मुहभंगं ।
नूणं से मेहेलया रमणगयं छिवइ नहपंति ॥६४॥ W464 ४६५) संवाहणसुहरसतोसिएण दितेण तुह करे लक्खं ।
चलणेण विक्कमाइच्चचैरियमणुयत्तियं तिस्सा ॥६५॥ W465 ४६६) पायवडणाण मुद्धे रहसबलामोडिचुंबियवाणं ।
दंसणमित्तपसन्ना चुका अन्नाण वि सुहाणं ॥६६॥ __ ४६४) तस्या एव (रोहायाः) । [मसृण चक्रम्यमाणा पदे पदे कस्मात् करोति मुखभङ्गम् । नूनं तस्या मेखला रमणगतां स्पृशति नवपङ्क्तिम् ॥] सा नायिका मसिणं चंकम्मंती मसृणं मन्दं चङ्कम्यमाणा कुटिलं कामन्ती, पए पए कोस कुणइ मुहभंग पदे पदे किनिति करोति मुखभङ्गम् इति स्वयमाशङ्क्य उत्तरं करोति । नणं से मेहलया नुनमस्या मेखला रमणगयं छिवइ नहपंतिं रमणगतां नितम्बसङ्गिनी स्पृशति नखपङ्क्तिम् । चङ्कमक्रमप्रसरान् मेखलास्पृष्टनखपङ्क्तिपीडया मसणं संचरतीत्यर्थः । अनुमानालंकारः ॥४६४।।
४६५) संवरराजस्य । [संवाहनसुखरसतोषितेन ददता तव करे लाक्षाम् (लक्षम् ) । चरणेन विक्रमादित्यचरितमनुवृत्तं तस्याः ॥] काचित् प्रियापादाग्रसंवाहनक्रमसंक्रान्तालक्तकरसरागरञ्जिताप्रकरं नायक निरोक्ष्य सोत्प्रासमिदमाह । चरणेन विक्रमादित्यचरितमनुवर्तितं तस्याः। कीदृशेन चरणेन । तुह करे लक्खं दिंतेण तव करे लाक्षां ददता यावकं संक्रामयता । संवाहणसुहरेसतोसिएण संवाह नजनितो यो सुखर सस्तेन तोषितेन । किल विक्रमादित्यो लक्षं प्रयच्छति । प्रलेपच्छायया तेन साध साधर्म्य पादस्येति प्रत्ययोपमालंकारः ॥४६५॥
४६६) हालस्य । [पादपतनानां मुग्धे रभसहठचुम्बितानाम् । दर्शनमात्रप्रसन्ना च्युता अन्येषामपि सुखानाम् ॥] हे मुद्धे मुग्धे, दंसण१w. मेहलिआ जहणगअं; २wचरिअमणुसिक्खिों . ३w. ०पसण्णे; ४w. चुका सि सुहाण बहुआणं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org