SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २०४ गाहाकोसो -५.६२] W461 ४६२) उय संभमविक्खित्तं रमियन्वयलेहडाएँ सुन्हाए । नवरंगयं कुडंगे धयं व दिन्नं अविणयस्स ॥६२॥ W462 ४६३) हत्थफंसेण जरग्गवी वि पैन्हुयइ दोहयगुणेण । अवलोइयपन्हुइरिं पुत्तय दुवैखेहि पाविहिसि ॥६३॥ प्रकटीकृतं सौभाग्यं गवा । कि कुर्वत्या । दुवसहस्स सिंगे अच्छि उडं कंडुयंती ए दुष्टवृषभस्य शृङ्गे अक्षिपुटं कण्डूयमानया । क्व । सयलगुट्ठमअझम्मि सकलगोष्ठमध्ये । एवं नाम सौभाग्यं यदसौ निरपेक्षम् अक्षिपुटं दुष्टवृषभविषाणकोटौ कण्डूयत इति । तंबा गौः ॥४६१॥ ४६२) वल्लभम्य । [पश्य संभ्रमनिक्षिप्तं रम्तव्यलम्पटया स्नुषया । नवरक्तकं निकुञ्ज ध्वजमिव दत्तम् अविनयस्य ॥] नवरंगयं कुडंगे उय नवरक्तकं कुटङ्गे पश्य । कीदृशम् । संभमविक्वित्तं संभ्रमविक्षिप्तम् । कया । सुन्हाए स्नुषया । कीदृश्या । रमियन्वयलेहडाएँ रन्तव्यलम्पटया । किंभूतम् । धयं व दिन्नं अविणयस्स ध्वजमिव दत्तम् अविनयस्य । संभ्रमस्त्वरा । नवरंगयं कौसुम्भं वासः । लेहडा लम्पटा । स्नुषा वधूः । कुटो (: कुटङ्गो) गृहम् (१ लतागृहम्) । गमनम् (? गहनम्) इत्यन्ये । उत्प्रेझालंकारः ॥४६२॥ ४६३) रोहायाः । [हस्तस्पर्शन जरद्गवी अपि प्रस्नौति दोहकगुणेन । अवलोकितप्रस्नवनशीलां पुत्रक दुःखैः प्राप्स्यसि ।।] हे पुत्तय पुत्रक, अवलोइयपन्हुइरिं अवलोकितमात्रेण प्रस्नवनशीलां गां दुक्खेण पाविहिसि कष्टेन लप्स्यसे । यतः हत्थफंसेण जरग्गवी वि पन्हुयइ हस्तस्पर्शेन अरद्वी अपि प्रस्नौति क्षीरं क्षरयति । केन । दोहयगुणेण दोहकगुणेन । अन्यापदेशोऽलंकारः ॥४६३॥ १w. रमिअन्वअलंपडाइ. २w. पण्हअइ; ३w. 'पुण्णेहि.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy