SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ -५.६१] पंचमं संयं २०३ . W458 ४५९) सणियं सणियं मयणंगुलीऍ मयणवडरोईणणिहेण । बंधेई धवलवणपट्टयं व वणियाहरे तरुणी ॥५९।। W459 ४६०) रइविरमलज्जियाओ अप्पत्तणियंसणाओ सहस त्ति । ढक्कंति पिययमालिंगणेण जहणं कुलवहुभो ॥६०॥ W460 ४६१) पायडियं सोहग्गं तंबाए सय लगुट्ठमज्झम्मि । दुहवसहस्स सिंगे अच्छिउडं कंडुयंतीए ॥६१॥ ४५९) वासुदेवस्य । [शनैः शनैर्मदनामुल्या मदनपटरोपगनिभेन । बध्नाति धवलवणपट्टकमिव व्रणिताधरे तरुणो॥] तरुणी सणियं सणियं धवलवणपट्टयं बंधेइ तरुणी शनैः शनैर्धवलवणपपट्टकमिव वध्नाति । क्व । वणियाहरे व्रणेताघरे । केन । मयणवडरोहणणिहेणं मदनपटरोपणनिभेन । कया। मयणंगुलीऍ मदनाङ्गुल्या । अधरलेपनमदनपटो हिमसमये निवेश्यते इति स्रीणाम् आचारः । स च मदनपटोऽधरदत्तदन्तबगपट्ट कत्वेन उत्प्रेक्षित इति । उत्प्रेक्ष ऽलंकारः ।।४५९। ४६०) चुल्लोडकस्य । [रतिविरमलज्जिता अप्राप्तनिवसनाः सहसेति । प्रच्छादयन्ति प्रियतमालिङ्गनेन जघनं कुलवध्धः ।।] ढक्कंति जहणं कुलबहओ प्रच्छादयन्ति जघनं कुलाङ्गनाः । केन । पिययमालिंगणेण प्रियतमालिङ्गनेन । कथंभूतास्ताः । अप्पत्तणियंसणाओं सहस त्ति अप्राप्तनिवसनाः सहसैव । किंभूनाः । रइविरमलज्जियाओ रतिविरमलज्जिताः । अत एव प्रियतमावगृहनेन जघनं प्रच्छादयन्तीति । ढक्कियं आवृतम् । समाहितमलंकारः । तस्य लक्षणम्-कार्यारम्भ इत्यादि (सरस्वतीकण्ठाभरण, ३,३४) ॥४६०॥ ४६१) धवलस्य । [प्रकटो कृतं सौभाग्यं धेन्वा सकलगोष्ठमध्ये । दुष्टवृषभस्य शङ्गे अक्षिपुटं कण्डूयमानया ।।] पायडियं सोहागं तंबाए १w. ललिअंगुलीअ; २w; लाअण; ३w. बंधइ धवलवणवह व. ४w. उअह गोट्ठमम्मि. . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy