SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०२ गाहाको सो [५.५७ W456 ४५७) घावइ पुरओ पासेसु भमर दिट्ठीवहम्मि संठाइ । नवेलपारभीया सा देउरस्स ववलग ॥५७॥ W457 ४५८) कारिममाणंदवडं भामिज्जंत बहूऍ बंधू हिं । पिच्छ कुमरीजारो हासुम्मी सेहिं अच्छीहिं ॥ ५८॥ णयणजुयलस्स । रइके जिहियणिय सणपव्वइपरिचुंबियं जयइ ||" इति वा पाठः । समाहितमलंकारः । कार्यारम्भे सहायाप्तिर्देवा दैवकृतेइ वा । आकस्मिकी बुद्धिपूर्वोमयी वा तत्समाहितम् । ( सरस्वतीकण्ठाभरण, ३, ३५) ॥ ४५६॥ ४५७) वसन्तस्य । [ धावति पुरतः पार्श्वयोर्भ्राम्यति दृष्टिपथे संतिष्ठते । नवलताप्रहारभीता सा देवरस्य व्यवलगति ||] देवरो नवलतायुक्त एतां वराकीं प्रहरति यतः, ( अतः ) धावइ पुरओ द्रवति पुरतः, पासेसु भमइ पार्श्वयोश्राम्यति दिट्ठीवहम्मि संठाइ दृष्टिपथे संतिष्ठते । नवलताप्रहार भीता । • करोति, इत्येतस्या मनीषितं क्रियतामिति परिहासोक्तिः । दे इति प्रार्थनायां निपातः । चपलता व्यभिचारी भावः । आत्मप्रकाशनपरा चेष्टा चपलतोध्यते ॥ ४५७ || ४५८) तस्यैव ( वसन्तस्य ) | ( कृत्रिम मान्दपटं भ्राम्यमाणं वध्वा बन्धुभिः । प्रेक्षते कुमारीजारो हासोन्मिश्राभ्यामक्षिभ्याम् || ] बहूऍ कारिमं आणंदवडं कुमरीजारो पिच्छइ यन्त्राः कृत्रिमम् आनन्दप कुमारीजारः प्रेक्षते । कीदृशम् । भामिज्जेत बहूएँ बंधुहिं भ्राम्यमाणं बध्वा बन्धुमिः । काभ्यां प्रेक्षते । हासुम्मीसेहि अलीहिं हासोन्मिश्राम्यामक्षिभ्याम् । तस्याः प्रथमविप्लुतायाः (1) इयमयुग्मन् रक्तेति वृथा रक्तांशुकभ्रमणं हासहेतुः कुमारोजारस्य ||४५८ || ....... १w. नवलकरस्स तुह हलिउ दे पहरसु, बराई, २w. Jain Education International + For Private & Personal Use Only सहि आहिं... www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy