SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ -५५६] पंचमं संयं __२०१ . W454 ४५५) भमइ परित्तो जूरइ उक्खिविउं से करं पसारेइ । __करिणो पंकवखुत्तस्स नेहणियलाविया करिणी ॥५५॥ W455 ४५६) रइकेलिहियणियंसणकरकिसलयरुद्धणयणजुयलस्स । रुद्दस्त तइयणयण गोरीपरिचुंबियं जयइ ॥५६॥ सहि साहसु सखि कथय सम्भावेण पुच्छिमो सद्भावेन पृच्छामः, किं असेसमहिलाणं वड्दति करत्थ च्चिय वर्धन्ते करस्थिता एव वलया दइए पउत्थम्मि वलयानि दयिते प्रोषिते सतोति । साहियं कथितम् 4॥४५४॥ ४५५)श्रीकर्णराजस्य । [भ्रमति परितः, स्विद्यते, उत्क्षिप्य तस्य करं प्रसारयति । करिणः पङ्कमन्नस्य स्नेहनिगडिता करिणी ॥] करिणी परित्तो भमइ हस्तिनी परितो भ्राम्यति । कस्य । करिणो करिणः । कीदृशस्य । पंखुत्तस्स कर्दममग्नस्य । किमेतावदेव, नेत्याह । जूरइ खिद्यते । उक्खिविउ करं पसारेइ उत्क्षिप्य करं प्रसारयति । क दृशी करिण । नेहणियलाविया स्नेहनिगडाकलिता । कथं नामायम् उद्धियेतेति तात्पर्याकुला करिणी । नेहणियलाविया स्नेहनिगडाकलिता करिणी सर्वमेवं करोतीति । जातिरलंकारः । परित्तो इति द्वित्वादनुस्वारः (१) । से इति कर्मणि षष्ठी प्राकृतत्वात् ॥४५५।। ४५६) दुर्गराजस्य । [रतिकेलिहृतनिवसनकरकिसलयरुद्ध नयनयुगलस्य । रुद्रस्य तृतीयनयनं गौरीपरिचुम्बितं जयति ॥] रुदस्स तइयणयणं जयइ रुद्रस्य तृतीयनयन जयति । कीदृशम् । गोरोपरिचुंपियं गोरोपरिचुम्बितम् । किंभूतस्य रुद्रस्य । रइके लिहियणियंतणकरकिसलय. रुद्धणयणजुयलस्स रतिकेलिहननिवसनकरकिसलयरुद्ध नयनयुगलस्य । रतिकेलिहृतनिव नतापाणिपल्लववमिहितोभयनेत्रोऽपि त्र्यम्बको मा मां तृतीयदृशा द्राक्षीदिति तृतीयनयमचुम्बनमम्बिकायाः । रतिकेलिहतनिव सनतयेति ताप्रत्ययो लुप्तो द्रष्टव्यः । “रुद्दस्त तइयणयणं करकिसलयरुद्ध. w. परिदो विसूरइ; २w. पवइपरिचुंबिअं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy