SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ उवरमसु । गाहाकोसो [५.५२W450 ४५२) मामि सरिसक्खराणं अस्थि विसेसो पयंपियव्वाणं । नेहमइयाण अन्नो अन्नो उवरोहमइयाणं ॥५२॥ W451 ४५३) हिययाहिंतो पसरंति जाइँ अन्नाइँ ताइँ वयणाई । उर्वरमसु किं इमेहिं अहरंतरमित्तभणिएहि ॥५३॥ W453 ४५४) सहि साहसु सम्भावेण पुच्छिमो किं असेसमहिलाणं । वड्दंति करत्थ च्चिय वलया दइए पउत्थम्मि ॥५४॥ समं मरिष्यति न वेति अनुमरणमपि तदीयमेव मृगयत इति भावः ॥४५१॥ ४५२) तस्यैव (विन्ध्यराजस्य) । [सखि (मातुलानि वा) सदृशाक्षराणामस्ति विशेषः प्रजल्पितव्यानाम् । स्नेहमयानामन्यो अन्य उपरोधमयानाम् ॥] स्नेहमयानामन्यो विशेषो अन्यश्चोपरोधमयानाम् उपरोधकानामिति वा । तान्येवाक्षराणि स्नेहे नोच्यमानानि मनसि निवृति जनयन्ति, उपरोधाभिधानेन उद्वेगाय जायन्त इत्यर्थः । मामिशब्दः सखीमातुलान्योः प्रसिद्धः ॥४५२॥ ... ४५३) तस्यैव ( विन्ध्यराजस्य) । [हृदयात् प्रसरन्ति यानि, अन्यानि तानि वचनानि । उपरम किमेभिरधरान्तरमात्रणितैः।।] काचित् कपटचाटुकारं कान्तं प्रति सखेदमिदमाह । उवरमसु किं इमेहिं उपरम किमेभिः अहरंतरमित्तभणिएहिं अधरान्तरमात्रभणितैः । यतः हिययाहिंतो पसरंति जाइँ हृदयात् प्रसरन्ति यानि, अन्नाइँ ताइँ वयणाई अन्यानि तानि वचनानि । इमानि पुनरन्यान्येवेति सद्भावरहितानि कृत्रिमाणीति भवः ॥४५३।। ___४५४) विष्णुनाथस्य । [सखि कथय सद्भावेन पृच्छामः किम. शेषमहिलानाम् । वर्धन्ते करस्थान्येव वलयानि दयिते प्रोषिते ॥] काचिन्मुग्धा प्रियविरह कृतकायकायेन करमूलप्रस्खलद्वलया सखीमिदमाह । १w. सरिसक्खराण वि २w. ओसरसु...' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy