SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ -५.५१] पंचम संयं १९९ W497 ४५०) महमहइ मलयवाओ अंता वारेह नं घरा निति । अंकुल्लपरिमलेण वि जो हु मो सो मउ च्चेय ॥५०॥ W449 ४५१) गामणिणो सव्वासु वि पियासु अनुमरणगहियवेसासु । __मम्मच्छेएमु वि वल्लहाऍ अवरिं वलइ दिट्ठी ॥५१॥ सखि, अग्ज छणदियहे से मंडणं न पडिहाइ अद्य उत्सवदिवसे तस्या नण्डनं न प्रतिभाति । किं कृत्वा । पिययमे गुत्तक्खलणं सोऊण प्रियतमे सपत्नीनाम श्रुत्वा । किमिव मण्डनम् । वाममहिसस्त माल व्व वध्यमहिपस्य मालेव । यथा वध्यमहिषस्य माला तथा तत् (मण्डनं) तस्या इत्यर्थः ॥४४९॥ ४५०) दुर्गस्वामिनः । [गन्धेन प्रसरति मलयवातः पितृष्न सर्वारयतैनां गृहानिर्यान्तीम् । अङ्कोटपरिमलेनापि यः खलु मृत स मृत एव ।।] हे अत्ता पितष्वसः, वारेह नं घरा नितिं वारयतैनां गृहान्निर्यान्तीम् । यतः महमहइ मलयवाओ महमहायते मलयवातः । यदि मलयवातो वाति, किमिति गृहान्निर्यान्ती निवार्यत इत्याह । अंकुल्लपरिमलेण वि जो हु ममो सो मउ चेय अकोठपरिमलेनापि यः खलु मृतः स मृत एव । मलयमारुताहृतं वसन्तसमयसूचकम् अङ्कोठमकुपुमामोदमाध्राय सा मा म्रियताम् इति । विरहिणो नायिका । अकोठे हलः (वररुचि ,२,२५, हेमचन्द्र, ८,१,२००) इति अंकुल्लशब्दस्य न्युत्पत्तिः ॥४५०॥ ४५१) विन्ध्यराजस्य । [ग्रामण्यः सर्वास्वपि प्रियास्वनुमरणगहोतवेषासु । मर्मच्छेदेष्वपि वल्लभाया उरि वलते दृाष्टिः ।।] गामणिणो ग्रामनाय कस्य वल्लहाएँ भवरिं वलइ दिट्ठो तन्मध्याद् वल्लभायां परिवळते दृष्टिः । क्व सति । सम्वासु वि पियासु अणुमरणगहियवेसासु सर्वास्वपि प्रियासु अनुमरणगृहीतवेषासु । मर्मज्छेदवशविवशवपुरप्यसौ किमियं मया १w. भत्ता वारेशम घसा इति; २w. लहाइ उपरिं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy