SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ - ५.२६ ] पंचमं सयं १८९.. W423 ४२४) खणभंगुरेण पिम्मेण माउया दुमिय हे इत्ताहे । सिविण पणिहिलंभेण व दिपणद्वेण लोयम्मि ||२४|| W424 ४२५) चा जैइ वि विशुद्धं विच्छुहइ सैरो गुणम्मि वि घडतं । कस्स उज्जुस्स य संबंधी किं चिरं होई ||२५|| W425 ४२६) पढमं वामणविहिणा पच्छा हु कओ वियंभमाणेण । यैणजुयलेणं मज्झस्स महुमहेणेव वलिबंधी || २६ ॥ ४२४) माधवस्य । [ क्षणभङ्गुरेण प्रेम्णा मातर्द्वनाः स्म इदानोम् । स्वप्ननिधिलाभेनेव दृष्टप्रणष्टेन लोके ॥ ] हे माउया मातः, इमिणा पिम्मेण दूामय म्ह अनेन प्रेम्णा दूनाः पीडिताः स्मः । कीदृशेन । स्वणभंगुरेण क्षणभङ्गुरेण । कीदृशेन केनेव । दिट्ठपणद्वेण सिवि णयणिहिलंभेण व दृष्टप्रणष्टेनेव स्वमनिधिलाभेन । क । लोयम्मि लोके । यथा क्षणदृष्टनष्टेन स्वप्ननिधिलाभेन जना दूयते तथा क्षणक्षयिणा प्रेम्णा वयम् इत्यस्थायित्वं प्रेम्णः प्रतिपादितं भवति । उपमालंकारः ॥ ४२४ ॥ ४२५) परवलस्य (?) । [चापं यद्यपि विशुद्धं व्यजति शरो गुणेऽप घटमानम् । वक्रस्य ऋजुकस्य च संबन्धः किं चिरं भवति । ॥] चावं जइ विविसुद्धं चापं यद्यपि विशुद्धं विच्छुहइ सरो तथाऽपि त्यजति शरः । कदाचिन्निर्गुणं तद्भवेदित्याह । गुणम्मि वि घडतं गुणेऽपि घटमानम् । अमुभेवार्थ समर्थयन्नाह । अथवा वकस्स उज्जुयरस य संबंधी किं चिरं होइ वक्रस्य ऋजु कस्य च संबन्धः किं चिरं भवति । कियन्तमेव कालं : भवतोत्यर्थः । अर्थान्तरन्या सोडलंकारः ||४२५॥ ४२६) काञ्चनतुरङ्गस्य । [ प्रथमं वामनविधिना पश्चात् खलु कृतो विजृम्भमाणेन । स्तनयुगलेन मध्यस्य मधुमथेनेव वलिबन्धः ॥ |] थणजुयलेणं मज्झस्स वलिबंधो कओ स्तनयुगलेन मध्यस्य वलिबन्धः कृतः । किंभूतेन । पढमं वामणविहिणा प्रथमं वामनविधिना, पच्छा हु वियंभमाणेण पश्चात् खलु उन्नतिं व्रजता । केनेव । महुमहेणेव मधुमथेनेव पूर्व १w. हि .. २w. चाओ; ३w. सहावसरलं; ४w. सरं; ५w. णिवडतं; ६w. थणजुअलेण इमीए महुमहणेण व. Jain Education International For Private & Personal Use Only ९ www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy