SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ -५.२१] पंचमं सयं १८७ W419 ४२०) बालय तुमाइ दिन्नं करणे काऊण बोरसंघाडि । लज्जालुणी वैहुया घरं गया गामरच्छाओ ||२०|| W420 ४२१) अह सो विलक्खहियओ मए अहव्वाऍ अगहियाणुणओ । परवज्जणच्चिरीहिं तुम्हेहि उविक्खिओ जैतो ॥२१॥ व्त्रयणं पि महलियं गुत्तं पतिव्रतानामपि मलिनितं गोत्रम् । याऽपि त्वया सतीत्वेन स्वभार्या प्रतिष्ठापिता साध्यसतोत्यर्थः । पुनरक्षममाणा आह । किं पुण जणस्स जाय व्त्र चंडेलं ता न कामेमा किं पुनर्जननायेव नापितं तावन्न कामयामहे । त्वद्भार्या साऽपि तेन नापितेन सह तिष्ठतीत्यर्थः । जाया भार्या । चंडिलो नापितः ॥ ४१९ || ४२०) देवदेवस्य । [ बालक त्वया दत्तां कर्णे कृत्वा बदरसंघाटिकाम् । लज्जावती वधूगृहं गता ग्रामरथ्याया: ।। ] हे बालय बालक, गामरच्छाओ वहुया घरं गया ग्रामरथ्याया वधूर्गृहं गता । किं कृत्वा । तुमा - इ दिनं बोरसंघाडि कण्णे काऊण त्वया दत्तां बदरसंघाटिकां कर्णे कृत्वा । कोदृशी । लज्जालुइणी लज्जावती । अत एव गृहं गता । सा हि त्वया दत्तेति तां न परिहर्तुं पारयति, नापि लोकलज्जया तत्रैव स्थातुं शक्नोति । अत्र व्रोडा व्यभिचारी भावः । प्रथमानुरागे गाथेयम् । उदरबदर्याद् बदरास्वामिति (?) | बोरं बदरम् । बोरसंघाडी एकनाललग्नं बंदरद्वयम् । ॥४२०॥ ४२१) भुजङ्गस्य । [ अथ स विलक्षहृदयो मयाऽभव्ययाऽगृहीतानुनयः । परावद्यनर्तनशीलाभिर्युष्माभिरुपेक्षितो निर्यन् ॥] काचित् कलहान्तरिता पादपतितमपि प्रियतममवधीर्य पश्चात्तापदहनदह्यमानमानसा सखी :: खेदमिदमाह । अह सो अथासौ मद्भर्ता तुम्हेहि ँ युष्माभिरपि जंतो निर्यन् गृहाद् गच्छन् उबिक्विओ उपेक्षितः । किंभूतः । मए बहव्वाऍ अर्गाहियाणुणओ मया अभव्यया अगृहीतानुनयः । अत एव विलक्वहि-ओ विलक्षहृदयः । कीदृशीभिर्भवतीभिः । परवज्जणविरीहिं परस्य अवयेन हर्षेण नर्तनशीलाभिः । इदं परितपनं नाम चेष्टालंकारः तस्य लक्ष १w. विवहू; २w. गामरच्छाए; ३w. णितो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy