________________
- ५.१७]
पंचमं सयं
१८५
W413 ४१५) कह सो न संभरिज्जइ जो मे तह संठियाइँ अंगाईं । निव्वत्तिए वि सुरए निज्झायइ सुरयर सिउ व्व ॥ १५॥ W414 ४१६) वायंत बहलकदमघम्मविवरंतकमढपाढीणं । दि अदिब्वं कालेण तलं तलायस्स ॥१६॥ W415 ४१७) चोरियरयसद्धाउइणि पुत्ति मा भमसु अद्धरत्तम्मि । अहिययरं लक्खिज्जसि तमभरिए दीवयसिह व्व ॥ १७॥
साहइ पथिकः पथिकस्य कथयति । किं कथयतीत्याह । जत्तो अंबाण 'फलं यत आम्राणां फलं निर्याति तत्तो दरणिग्गयं किंपि ततः प्रदेशाद् ईषन्निर्गतं किमपि । इति संवृतिमुद्रया माकन्दमञ्जर्युद्गमं कथयति । कीदृशः । ससंको सशङ्कः । कामिव कथयतीत्याह । शयविरुद्धं व कह राजविरुद्धाभिव कथाम् । यथा कश्चिद् गजविरुद्धां कथां सशङ्कं पथिकः पथिकाय कथयति तथा चूतमञ्जरीमित्यर्थः । उपमालंकारः ।।४१४ ॥
४१५) श्रीदत्तस्य । [ कथं स न संस्मर्यते यो मे तथा संस्थतान्यङ्गानि । निर्वर्तितेऽपि सुरते निर्ध्यायति सुरतरसिक इव || ] गतार्था गाथा । संभरिज्जइ संस्मर्यते । निज्झायइ पश्यति । अनुरागसूचनम् ॥ ४१५ ॥
४१६) तस्यैव ( श्रीदत्तस्य ) । [ शुष्यद्वहलकर्दमधर्मविद्यमानकमठपाठीनम् । दृष्टमदृष्टपूर्व कालेन तलं तडागस्य ||] दिट्टं अदिवं काळेण तलं तलायस्स दृष्टम् अदृष्टपूर्व कालेन कालवशेन तलं तडा - गस्य । कीदृशं तत् । वायं नचहलकदमघम्मविरंतकमढपाढोणं शुष्यद्वहलकर्दमं धर्मविद्यमान कमठपाठीनम् इति कर्मधारयः । यः किल समस्त संपत्संपन्नः कालेन विभवभ्रंशाद् विसंष्ठु विलपन्धुवर्गों भवति सोऽनया भङ्गयाभिधीयत इत्यन्यापदेशोऽलंकारः । वार्यतं शुष्यत् । कमठाः कच्छपाः । पाठीना मीनविशेषाः ॥ ४१६॥
४१७) स्वभावस्य । [ चौर्यरतश्रद्धालुके पुत्रि मा भ्रमरा । अधिकतरं लक्ष्यसे तमोभृते दीपक शिखेव || ] काचित् स्वदेहकान्तिद्यो१w. सुक्खंत २w. अइट्ठउब्वं. ३w. सद्धालुणि; ४w मा पुत्ति भम्मसु अंधआरम्मि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org