________________
-५.११] पंचमं सय
१४६ W394 ४०९) मरगयसई विद्धं व मुत्तियं पियइ आययग्गीवो ।
. मोरो पाउसयाले तणग्गलग्गं उययबिंदुं ॥९॥ W397 ४१०) धन्ना ता महिलाओ जो भी पियं सिविणए वि पिच्छति।
___निद च्चिय तेण विण। न एइ को पिच्छए सिविणं ॥१०॥ W399 ४११) मज्झन्हपस्थियस्स वि गिम्हे पहियस्स हरइ संतावं ।
हिययटियजायामुहमियंकजुन्हाजलप्पवहो ॥११॥ ४०९) पालित्तकस्य । [मरकतसू चोविद्धमिव मौक्तिकं पिनत्यायतग्रीवः । मयूरः प्रावृट्काले तृणाग्रजमम् उदकबिन्दुम् ॥] मोरो तणग्गलग्गं उययबिंदु पियइ मयूरस्तृणाग्रलग्नम् उदकबिन्दुं पिवति । कीदृशः । आययग्गीवो आयत ग्रोवः । कदा । पाउसयाले प्रावृहकाले । किमिव । मरगयसूई विद्धं व मुत्तियं मरकतसूचीविद्धम् इव मोक्तिमम् । मयूरमयूखयोर्वा (वररुचि,१,८) इति मोरशब्दस्य सिद्धिः । उपमालंकारः ॥४०९॥
४१०) वयस्यस्य । [धन्यास्ता महिला याः प्रियं स्वप्नेऽपि प्रेक्षन्ते । निद्रैव तेन विना नैति कः प्रेक्षते स्वप्नम् ॥17 धन्ना ता महिलाओ धन्यास्ता महिलाः जाओ पियं सिविणए वि पिच्छंति याः प्रियं स्वप्नेऽपि पश्यन्ति । निद च्चिय तेण विणा न एइ निद्वैव तेन विना नैति को पिच्छए सिविणं कः प्रेक्षते स्वमम् । अस्माकमधन्यानां स्वप्नेऽपि प्रियो दुर्दशों जायत इत्यर्थः । सिविणं इति ईषत्रपक्वस्वप्नवेतसव्यजनमृदङ्गाङ्गारेषु (वररुचि,१,३) इत्यत इत्वे सति रूपम् ॥४१०॥
४११) मलयशेखरस्य । [मध्याह्नपस्थितस्यापि ग्रीष्मे पथिकस्य हरति संतापम् । हृदयस्थितजायामुखमृगाङ्कज्योत्स्नाजलप्रवाहः । ] पहियस्स हरह संतावं पथिकस्य हरति संतापम् । किंभूतस्य । मञ्झन्हपस्थियस्स वि मध्याह्नपस्थितस्यापि । कदा । गिम्हे ग्रीष्मे । कोऽसावित्याह। हियद्विय बायामुहमियंकजुन्हा जलप्पवहो हृदयस्थित जायामुखमुगाङ्कग्यो-' स्नाजलप्रवाहः । स हि स्वकान्तामुखमृगाङ्कस्मरणमुखामृतमग्नो न धोर- . १w. ा दइअं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org