SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८२ गाहाको सो [५.६ W391 ४०६) तडविणिहियग्गहत्था वारितरंगेसु दोलिरणियंबा | सालरी पडिबिंबे पुरिसायंति व्व पडिहार ॥ ६ ॥ W 392 ४०७) सिक्करियमणियदेरवेवियाइँ घुयहत्थसिज्जियाई । सिक्खंतु वोहीओ कुसुंभिं तुम्हं पसारण ॥ ७॥ W 393 ४०८ ) जित्तियमित्ता रच्छा नियंब कह तित्तिओन जाओ सि । जहाँ छिप्पर गुरु णलज्जिमोसरंतो विसो सुहओ ॥८॥ ४०६ ) पालित्तकस्य । [ तटविनिहितामहस्ता वारितरङ्गेषु दोलनशोलनितम्बा । मण्डूकी प्रतिबिम्बे पुरुषायमाणेव प्रतिभाति ।। ] मण्डू - कौं पुरुषायमाणेव प्रतिभाति । क्व । पडिबिंबे निजप्रतिबिम्बे । कीदृशी । तडविणिहियग्गहत्था तटविनिहिताग्रहस्ता । भूयश्च कोदृशी । दोलिरनियंबा दोलनशीलनितम्बा । क्व । वारितरंगेसु वास्तिरङ्गेषु । अत्र लोलकल्लोलान्दोलनक्रमावाञ्चितोदञ्चित नितम्बता भेकमार्यायाः पुरुषायितस्योत्प्रेक्षाबीजम् । सारी मण्डूकी । उत्प्रेक्षालंकारः || ४०६ ।। ४०७) हालस्य । [सीत्कृतमणितेपद द्वे पितानि स्वेदितव्यहस्तधूतानि । शिक्षन्तां तरुण्यः कुसुम्भ तव प्रसादेन ॥ ] सिक्खंतु वोद्दही भो कुसुंभि तुम्हं पसाएग शिक्षन्तां कुमार्यः कुसुम्मि युष्माकं प्रसादेन । किं तदित्याह । सिक्करियमणियदरवेवियाइँ सोत्कृतमणितदरवेपनानि, धुयहत्थसिज्जिय वाई पूर्वनिपातानियमात् स्वेदितव्यानि हस्तधूतानि । ताः किल कुसुम्भश्चयने कण्टककोटिक्षत करतला: सोत्कृतादिकं सर्वं कुर्वन्तीति भावः । अतः एवमुच्यते । वोद्दहीओ प्रथमवयसा नायिकाः ॥ ४०७ ॥ ४०८ ) [ यावन्मात्रा रथ्या नितम्ब कथं तावान्न जातोऽसि । यथा स्पृश्यते गुरुजनलज्जितापसरन्नीिस सुभगः ||] गतार्था गाथा | स्त्रीणां पूर्वापरी कटोमागौ जघननितम्बाख्यो || ४०८ | ! १ w घोलिर; २ w मुह; ३w सिजिअव्वाइ; ४w कुसुंभ, ५w. जेण छिविज्जइ; ६w. गुरुअणलज्जो सरिओ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy