________________
१८२
गाहाको सो
[५.६
W391 ४०६) तडविणिहियग्गहत्था वारितरंगेसु दोलिरणियंबा | सालरी पडिबिंबे पुरिसायंति व्व पडिहार ॥ ६ ॥ W 392 ४०७) सिक्करियमणियदेरवेवियाइँ घुयहत्थसिज्जियाई । सिक्खंतु वोहीओ कुसुंभिं तुम्हं पसारण ॥ ७॥
W 393 ४०८ ) जित्तियमित्ता रच्छा नियंब कह तित्तिओन जाओ सि । जहाँ छिप्पर गुरु णलज्जिमोसरंतो विसो सुहओ ॥८॥
४०६ ) पालित्तकस्य । [ तटविनिहितामहस्ता वारितरङ्गेषु दोलनशोलनितम्बा । मण्डूकी प्रतिबिम्बे पुरुषायमाणेव प्रतिभाति ।। ] मण्डू - कौं पुरुषायमाणेव प्रतिभाति । क्व । पडिबिंबे निजप्रतिबिम्बे । कीदृशी । तडविणिहियग्गहत्था तटविनिहिताग्रहस्ता । भूयश्च कोदृशी । दोलिरनियंबा दोलनशीलनितम्बा । क्व । वारितरंगेसु वास्तिरङ्गेषु । अत्र लोलकल्लोलान्दोलनक्रमावाञ्चितोदञ्चित नितम्बता भेकमार्यायाः पुरुषायितस्योत्प्रेक्षाबीजम् । सारी मण्डूकी । उत्प्रेक्षालंकारः || ४०६ ।।
४०७) हालस्य । [सीत्कृतमणितेपद द्वे पितानि स्वेदितव्यहस्तधूतानि । शिक्षन्तां तरुण्यः कुसुम्भ तव प्रसादेन ॥ ] सिक्खंतु वोद्दही भो कुसुंभि तुम्हं पसाएग शिक्षन्तां कुमार्यः कुसुम्मि युष्माकं प्रसादेन । किं तदित्याह । सिक्करियमणियदरवेवियाइँ सोत्कृतमणितदरवेपनानि, धुयहत्थसिज्जिय वाई पूर्वनिपातानियमात् स्वेदितव्यानि हस्तधूतानि । ताः किल कुसुम्भश्चयने कण्टककोटिक्षत करतला: सोत्कृतादिकं सर्वं कुर्वन्तीति भावः । अतः एवमुच्यते । वोद्दहीओ प्रथमवयसा नायिकाः ॥ ४०७ ॥ ४०८ ) [ यावन्मात्रा रथ्या नितम्ब कथं तावान्न जातोऽसि । यथा स्पृश्यते गुरुजनलज्जितापसरन्नीिस सुभगः ||] गतार्था गाथा | स्त्रीणां पूर्वापरी कटोमागौ जघननितम्बाख्यो || ४०८ | !
१ w घोलिर; २ w मुह; ३w सिजिअव्वाइ; ४w कुसुंभ, ५w. जेण छिविज्जइ; ६w. गुरुअणलज्जो सरिओ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org