SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पंचमं सयं १८१ W 750 ४०४) सद्धा मे तुज्क्ष पियत्तणस्स अहयं तु तं न याणामि । दे पसिय तुमं चिय सिक्खवेसु जह ते पिया होमि ॥४॥ W 43 ४०५) पायबडिओ न गणिभो पिथं भणंतो वि 'विप्पियं भणिो । वच्चंतो नै निरुद्धो भण कस्स कए को माणो ॥५॥ तम् । पायवडियं पादपतितम् । यतः एवं चिय अवसाणं दूरं पि गयस्स पिम्मस्स एतदेवावसानं दूरमपि गतस्य प्रेम्णः । प्रणामान्तो मान इत्यर्थः । कलहान्तरिता नायिका । चाटुकारमपि जीवितनाथं कोपनस्य (१ पादलग्नम् !) अवधोर्य पुनर्या । तप्यते अनुशयस्स वितानैरुच्यते तु कवहान्तरिता सा ॥ ४०३ ॥ ४०४) ताराभट्टस्य । [श्रद्धा मे तव प्रियत्वस्य, अहं तु तन्न जानामि । प्रार्थये प्रसोद, त्वमेव शिक्षय यथा ते प्रिया भवामि ॥] काचिद् हृदयानुवर्तनेनापि अननुवर्तमानं प्रियं सखेदमिदमाह । सद्धा मे तुज्क्ष पियत्तणस्त श्रद्धा मे तव प्रियत्वस्य, कथं नाम तव प्रिया भवामीति । अहयं तु तं न याणामि अहं तु तन्न जानामि । दे पसिय तुम चिय सिक्खवेसु प्रार्थये प्रसीद त्वमेय शिक्षय जह ते पिया होमि यथा तव प्रिया भवामि । दे इति प्रार्थनायां निपातः ॥ १०४॥ . ४०५) देंभिलस्य (? दम्भिलस्य ?) [पादपतितो न गणित: प्रियं भणन्नपि विप्रियं भणितः । व्रजन्नपि न निरुद्धः भण कस्य कृते कृतो मानः ॥ ] पायवडिओ न गणिो पादपतितो न गणितो नादृतः । प्रियं भणतो वि विप्पियं भणिओ प्रियं भणन्नपि विप्रियं भणितः परुषाक्षरं गिरा निराकृतः । वच्चंतो न निरुद्धो व्रजन्न निरुद्धो न सिचयाञ्चले धृतः । एवं च कुप्यन्त्या त्वया भण कस्स कए को माणो भण कस्य कृते कृतो मानः, इति सखीशिक्षोक्तिः । कलहान्तरिता नायिका ॥ १०५ ॥ १w अप्पिअं, २w. वि ण रुद्धो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy