SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ -४.९२] चउस्थं सयं १७५ W714 ३९०) जे असरगो व्य देड्ढो गामो साहीणबहुजुवै णो वि। संभमविसंठुलाणं तं दुच्चरियं तुह थणाणं ॥९॥ W715 ३९१) सो वि जुवा माणहणो तुमं पि माणस्स असहणा पुत्ति । मत्तच्छलेण गम्मउ सुराऍ अवरि पुससु हत्थे ।।९१॥ W379 ३९२) भंडंतीऍ तणाई सोत्तुं दिन्नाइ जाइँ पहियस्स । ताई चेय पहाए अज्झा आयइढइ रुयंती ॥२२॥ ___ ३९०) हालस्य । [यदशरण इव दग्धो ग्रामः स्वाधीनबहुयुवकोऽपि । संभ्रमविसंष्ठुलयोस्तद् दुश्चरितं तव स्तनयोः ॥ ] तं दुच्चरियं तुह थणाणं तद् दुश्चरितं तव स्तनयोः । कीदृशयोः । संभमविसंठुलाणं संभ्रमविसं ठुलयोः । कि तद् इत्याह । जं असरणो ब्व गामो दो यदशरण इव अनाथ इव ग्रामो दग्धः । कीदृशः । । साहीणबहुजुवाणो वि स्वाधीनबहुयुवाऽपि । त्वदीयस्त नावेक्षणाक्षिप्त चक्षुः सन् युवजनो ग्रामदाहमप्युपेक्षितवान् इति स्तनवर्णनपरेय मुक्तिः । संभ्रमः त्वरा । पर्यायोक्तिरलंकारः ॥३९०॥ ३९१) सुरतदुर्विदग्धस्य । [सोऽपि युवा मानधनस्त्वमपि मानस्य असहना पुत्रि । मत्तच्छलेन गम्यतां सुराया उपरि प्रोञ्छय हस्तौ ॥] काचित् सरवीं संशिक्षयितुमिदमाह । सो वि जुवा माणहणो सोऽपि युवा मानधनः तुमं पि माणस्स असहणा पुत्ति त्वमपि मानस्यासहना पुत्रि | मत्तच्छलेण गम्मउ मत्तापदेशेन गम्यतां, सुराएँ अवरिं पुससु हत्थे सुराया उपरि उत्प्रोञ्छय हस्तौ । मत्ताऽहं किलाऽऽजगामेति तदीयसन च्छद्मना गम्यतामिति मञ्चुसुण (?) अयशोदामम् (?) ॥ ३९१ ॥ ३९२) हालस्य । [ कलहामानया तृणानि स्वप्तुं दत्तानि यानि पथिकस्य । तान्येव प्रभाते तरुणी आकर्षति रुदती ।। ] तान्येव तूणानि तरुणी आकर्षति चिरं रुदती । कदा । पहाए प्रभाते । कानि तानीत्याह । जाई पहियस्त सोत्तुं दिन्नाइँ यानि पथिकस्य शयितुं दत्तानि । कथं१w. उइदो, २w. जुभाणो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy