SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो [४.९३W380 ३९३) वसम्मि अणुव्विग्गा विहवम्मि अगविरा भए धीरा । हुति भिन्नसहावा समेसु विममेसु य समैत्था ॥९॥ "W381 ३९४) सहि केग अज्ज गासे कं पि मणे वल्लई भरतेण । अम्हं मयणसराहयहिययव्वणफोडणं गीयं ॥९४॥ मूतया तया । भंडतीए कलहायमानया । एतदुक्तं भवति । । प्रथमं तया कलहायमान्या कथं कथमपि प्रस्तराय तृणानि यानि पथिकस्य प्रदत्तानि, तान्येव तदुपभोगसुखामृतमग्ना कृतप्रस्थाने पथिके सति रुदती संचिनोति इति । भंडंती कलहायमाना शपमाना ॥३९२।। .. ३९३) संवत्सरस्य ।। व्यसनेऽनुद्विग्ना विभवेऽगर्वशीला भये धीराः'। भवन्ति अभिन्नस्वभावाः समेषु विषमेषु च समर्थाः ॥ ] अभिन्नसहावा हुंति समत्था अभिन्नस्वभावा भवन्ति समर्थाः । केषु । समेसु विसमेसु य समेषु विषमेषु च । संपत्सु विपत्सु च तुल्यस्वरूपा भवन्ति । कीदृशाः । वसाम्म अणुम्बिग्गा व्यसने अनुद्विग्नाः, विहवम्मि अगविरा विभवे सति न गर्वोद्वहनशीलाः, भए धारा भए समुत्थिते धोरा अविचलितवृत्तयः । अत एव अभिन्नस्वभावा इत्युक्तम् । समुच्चयोऽलंकारः ॥३९३॥ ३९४)) मृणालस्य । [ सखि केनाद्य प्रभाते कामपि मन्ये (मनसि) वल्लभां स्मरता । अस्माकं मदनशराहतहृदयव्रणस्फोटनं गीतम् ।। ] सखि केनाद्य अस्माकं मदनशराहतहृदयत्रणस्फोटनं गीतम् । किं कुर्वता । के पि मणे वल्लहं भरतेण कामपि वल्लभां मनसि संस्मरता । तथा कथंचित् करुण स्वकान्तां संस्मृत्य गीतं यथा चिरप्ररूढान्यपि मम हृदि मदनबाणवणानि विदीर्णानीत्यर्थः । गीते हि द्वाविंशतिः श्रुतयः । षड्जर्षभगान्धारमध्यपञ्चमधैवतनिषादाः सप्त स्वराः। तदाश्रितौ ग्रामो १w. अगन्धिआ: २w. सप्पुरिसा; ३w. अज्ज सहि केण गोसे; ४w हिअ. अवणप्फोडणं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy