SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७४ गाहाकोसो (४.८८W706 ३८८) अवसर रुत्तं चिय निम्मियाइँ मा पुससु मे हयच्छीई । दसणमित्तुम्मइएहिं जेहि सोलं तुह न नायं ।।८८।। W707 ३८९) रणरणयमुन्नहियो चिंतंतो विरहदुबलं जायं । आसंघियवसही गामयस्स मज्झेण वोलीणो ॥८९॥ हृदयं थरथरायते । कस्याः । पहमुल्लयसाहसकारियाएँ प्रथमतः साहसकारिण्या: । कथम् । अयप्तस्स किं नु काहं अयशसः किं नु करिष्या मे कि वुच्छं पृच्छ्यभाना किं वदिष्यामि । कह नु होहिइ इमं ति कथं नु भविष्यत्येतदिति । इति बहुलावकल्पैर्वेपते हृदयम् । साह समिह शीलवण्डनम्।।३८७।। ___ ३८८) शल्लस्य(?शल्यस्य)। [अरसर रोदितुमेव निर्मिते मा प्रोञ्छय मे हताक्षिणी । दर्शनमात्रोन्मत्ताभ्यां याभ्यां शीलं तब न ज्ञातम् ।। ] काचित् कृतव्यलोकं सानुनयम् इदमाह । अवसर मा पुससु मे हयच्छोइं अपसर मा माजय मे हताक्षिणी । रुत्तुं चिय निम्मियाइँ रोदितुमेव निर्मिते । के ते इत्याह । जेहि सोलं तुह न नायं याभ्यां शीलं चरित्रं तव न ज्ञातम् । कोदृशाभ्याम् । दसणमित्तम्मइएहिँ दशमात्रादुन्मत्ता. भ्याम् । एतदुक्तं भवति । एते हि मम हतनेत्रे त्वरसौन्दर्यैकदर्शिनी रते (: तव) चलचित्तं न ज्ञातवती, अत एव दुःखं सहेते इति भावः ॥३८८॥ ३८९) विरलस्य । [ रणरण शून्यहृदयश्चिन्तयन् विरह दुर्बलां जायाम्। संभावितवसतिग्रामस्य मध्येन अतिक्रन्तः । ] करिवत् पथिकः मासंघियवसहो मामयस्य मज्झेण वोलीणो संभाविवसतिः ग्रामस्य मध्येन एव गतः । कथंभूतः । रणरण यसुन्नहियो रणरणकशून्यहृदयः । किं कुर्वन् । चिंततो विरहदुब्बलं नायं चिन्तयन् विरह दुर्बलां जायां, स्वप्रिया संगमसुखलालसतया । अत्र ग्रामे मया व मनीयम् इति कृतमपि निश्चयं -- न स्मृतवानिति भावः ॥३८९ ।। . १w.भोसर; २w. दि. ३w. अमुणिमणिअवसही सो वोलीणो गाममझेण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy