SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ -४.८७ चउत्थं सयं . W717 १८५) अह सुबइ दिन्नपडिबक्खवेयणं पसिढिलेहि अंगेहिं । निव्वत्तियमुरयरसाणुबंधसुहणिब्भरं वहुया ॥८५।। W186 ३८६) सरए महदहाणं अंतो सीयाइँ बाहिरुन्हाई।। जायाइ कुवियसज्जणहिययसरिच्छाइँ सलिलाई ॥८६ ।।' W187 ३८७) अयसस्स कि नु काहं कह वुच्छं कद्द नु होहिइ इम ति । पढKल्लयसाहसकारियाएँ हिययं थरहरेइ ।।८७।। ३८५) कमलस्य । [असौ स्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः । निर्वर्तितसुरतरसानुबन्धपुस्खनिर्भरं वधूः ॥ ] अह वहुया सुयइ असौ वधूः स्वपिति । कथम् । निव्वत्तियसुरयरसाणुबंधसुहणिब्भरं निर्वर्तित सुरतरसानुबन्धसुखनिर्भरम् । कैः। पसिढिलेहि अंगेहिं प्रशिथिलैरङ्गैः । कथम् । दिन्नपडिवक्खवेयणं दत्तप्रतिपक्षवेदनं यथा भवति, एवं स्वपिनीत्यर्थः । रात्रिजागरसूचकं हि दिबाशयनं सपत्नीनां दुःखाय जायत इति । अह इत्यद सो रूपं त्रिष्वपि लिङ्गेषु तुल्यम् । निद्रा व्यभिचारी भावः । प्रशिथिल- - ताऽनुभावः ॥३८५।। ___३८६) सिंहविक्रमस्य । शरदि महाहदानाम् अन्तःशीतानि बहि-. रुष्णानि । जातानि कुपितसज्जनहृदयसदृक्षाणि सलिलानि ॥ ] सरए महदहाणं सलिलाई जायाई शरदि महादानां सलिलानि जातानि । कीदृशानि । अंतोसीयाइँ बाहिरुन्हाई अन्तःशीतानि बहिरुष्णानि । अतः कथंभूतानि । कुवियसज्जणहिययसरिच्छाई कुपितसज्जनहृदयसदृशानि । कुवितसज्जनहृदयानि हि अन्तःशीतलानि बहिरुष्णानीति तीव्राणि भवन्ति ।। उपमालंकारः ॥३८६॥ ३८७)निःकोपस्य । [अयशसः किं नु करिष्यामि कथं वक्ष्यामि कथं नु भविष्यतीदमिति । प्रथमसाहसकारिण्या हृदयं वेपते ॥] हिययं थरहरेइ १w. दिण्णपडिवक्खवेअणा; २w.अंतोसिसिराइ, ३w.. आअस्स;.. ४.w.. पढमुग्गयसाहसआरिआइ.. : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy