SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७२ · गाहाकोसो [४.८३"W185 ३८३) दीहुन्हपउरणीसासपलिमो बाहसलिलसिप्पंतो। साहेइ सामैसबलो तीए अहरो तुह विओअं ।।८३॥ 'W696 ३८४) संकेलिउँ ब नज्जइ खंडं खंडं कउ व्व पीउ व्य । वासागमम्मि पंथो घरहुत्तमणेण पहिएण ॥८४॥ निर्मठमपि मलिनेन (समलेन ) शशिना तुल्यं वर्तते, इति पतिः कान्तामुपहसतीत्यर्थः । प्रतीपं नाम अलंकारः। तस्य लक्षणम्-यत्रानुकम्प्यते सममुपमानेनेति निन्द्यते वापि । उपमेयमति स्तोतुं दुरवस्थमिति प्रतीपं तत् (रुद्रट, ८, ७६)॥३८२॥ ३८२) तस्यैव (हालस्य)। [ दीर्घोष्णप्रचुरनिःश्वासप्रकलितो बाष्पसलिलसिच्यमानः। कथयति श्यामशबलस्तस्या अधरस्तव वियोगम् ॥] काचित् कस्याश्चिद् दुःखं प्रिये प्रकाशयितुमिदमाह । तीए अहरो तुह विओ साहेइ तस्या अधरस्तव वियोगं साधयति कथयति । कीदृशः । दीहुन्हप उरणासासपयलिश्रो दीर्घोष्णप्रचुरनिःश्वासप्रकलितः । भूयश्च किंभूतः । बाहसलिलसिप्पंतो बाष्पसलिलसिच्यमानः, अविरतरोदनात् । अत एव सामस वलो श्यामशबलः । सा त्ववियोगे बाष्पभरमन्थरं दो?vणं निःश्वसितीत्यर्थः ।।३८३॥ ३८४) भाहसस्य (१मासस्य !)। संकोचित इव ज्ञायते खण्डशः कृत इव पीत इव । वर्षागमे पन्था गृहानिमुखमनपा पाथेकेन ॥] पहिएण पंथो संकेलिउ च नग्जइ पथिकेन पन्थाः संकोचित इव नीयते (ज्ञायते)। खंडं खंड कउ व्व खण्डं खण्डं कृत इव पीउ व्व पीत इव लघु लङ्घनात् । कथंभूतेन । घरहुत्तमणेण गृहाभिमुखमनसा। कदा। वासारंभम्मि वर्षागमे । स्वदयितादर्शनोन्मुखेन दूरं दुरतिक्रमोऽपि पन्थाः पथिकेन लघु लधित इत्यर्थः। उत्प्रेक्षालंकारः ॥३८४॥ १w. पअविओ; ४w परिसित्तो; ३w. सामसबलं व तीइ; ४w. विओए; ५w. संकेल्लिओ व्व णिज्जइ; ६w. मग्गो. Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy