________________
-४.७८] चउत्थं सयं
१६९ W180 ३७७) सीमाएँ सौमलीए अद्धच्छिपुलोइरीऍ मुहसोहा।
जंबूदलकयकण्णावयंसभमिरे हलियउत्ते ॥७७॥ W181 ३७८) दूइ तुम चिय कुसला कक्खडमउयाइ जाणसे वस्तुं ।
कंडुइयपंडुरं जह न होइ तह तं कुणिज्जासु ॥७८ ॥ ३७७) हालस्य । [श्यामायते श्यामलाया अर्धाक्षिप्रेक्षिण्या मुखशोभा। जम्बूदलकृतकर्णावतंसभ्रमणशोले हालिकपुत्रे ॥] सामलोए मुहसोहा सामा श्यामाया मुखशोभा श्यामायते । कीदृश्याः । अद्धच्छिपुलइरीऍ अर्धाक्षिप्रेक्षणशीलायाः । क्व । हलिय उत्ते हालिकपुत्रे । कीदृशे । जंबूदलकयकग्णावयंसभमिरे जम्बूदलकृतकर्णावतंसभ्रमणशोले । अत्र किल सहसैव श्यामायाः समुत्पन्नं मुखकमलमालिन्य कार्यत्वात् कारणं कलयति । न च पुरः परिदृश्यमानानां मध्यादन्यतमेन केनचिद् भवितव्यम् । यतः संनिहितपरित्यागे व्यवहितं प्रतिकारणं वाच्यम्(१) । तत्र किं जम्बूदलम् उत हालिकसुत आहोस्विन्न सं ...गः (१) । किं वा तस्यैव....रि...सुतस्य जम्बूदलकृतकर्णावतंसदर्शनपिशुनं (पिशुनितं) तत्र रतिसंकेतके प्रथमगमनं, किं वा आत्मनो अगमनम् इति । न तावन्निसर्गरमणीयं जम्बूदलं कारणम् । न चासौ सकलनयनानन्दनो युवा । नापि तयोः जम्बूदलहालिकयोः संयोगः । न वा तस्यास्तन्वङ्ग्या रतिसुखलाभलालसाया मनोषितम् । अपि तु तस्य यूनस्तत्र गमनम् । किं तहिं । पारिशेण्याद् आगमनमेव यूनः तस्याः पश्वात्तापतपनतप्यमानमानसायाः वदनवैवर्ण्यस्य कारणं कल्प्यते इति । तदुक्तमस्माभिरेव । जंबूदलं न उव्वेयकारणं नेय हालियसुओ वि । गमणं च तस्स ताय (? तत्था) गमण( अगमण) नियं चेय ॥ भावो नाम अलंकारः । तस्य लक्षणम्-यस्य विकारः प्रभवन् अप्रतिबद्धन हेतुना येन । (गमयति तदमिप्रायं तत्प्रतिबन्धं च भावोऽसौ॥) (रुद्रट,७, ३८)। सूक्ष्मोऽयम् आचायदण्डिनः। (काव्यादर्श, २,२४९-२५०) ॥ ३७७ ॥ १w. सामाइ; २w. सामलिज्जइ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org