________________
-४.७४]
चउत्यं सयं W173 ३७३) सिहिपेहुणावयंसा वहुया वाहस्स गन्विरी भमइ ।
गयमुत्तियगहियपसाहणाण मज्ज्ञे सवत्तीणं ॥७३॥ W174 ३७४) वंकच्छिपिच्छिरीणं वंकुल्लविरीण वंकभमिरीणं ।
वंकहसिरीण पुत्तय पुण्णेहि जणो पिओ होइ ॥७॥ न्दलेऽवलम्ब्य, ततो महिषी तत्सदृशी नास्तीति विदित्वा हृदि, ततोऽम्बिकावेश्मनि बद्धवान् इत्यर्थः । सैरिभी महिषी। दुंदुमं घण्टा । अग्ना आर्या । अन्यापदेशोऽलंकारः ॥३७२॥
३७३) सर्व (१ शर्व) स्वामिनः । [शिखिपिच्छकर्णपूरा वधूा-- धस्य गर्विता भ्राम्यति । गजमौक्तिकगृहीतप्रसाधनानां मध्ये सपत्नीनाम् ॥] वहुया वाहस्स गन्विरी भमइ वधूळधस्य गर्वोद्वहनशीला भ्राम्यति । कीदृशो । सिहिपेहुणावयंसा शिखिपक्षावतंसा । क्व भ्राम्यति । मज्झे सवत्तीणं मध्ये सपत्नीनाम् । कथंभूतानाम् । गयमुत्तियगहियपा-- हणाण गृहीतगजमौक्तिकप्रसाधनानाम् । मद्भर्ता भवतीष्वनुरक्तः सन् हस्तिहननेन कर्मक्षम आसीत् । मय्यासक्तस्तु शक्तिक्षयान् मयूरमारणशक्तो वर्तत इति भावः । सपत्नोजनमध्ये पुनः गर्वोद्भुरकन्धरं पर्यटनम् अनुभावः । पेहुणो पक्षः । अवतंसः कर्णपूरः । स्वीया नायिका ॥३७३॥
.. ३७४) [वक्राक्षिप्रेक्षिणीनां वक्रोल्लापिनीनां वक्रभ्रमणशीलानाम् । वक्रहासिनोनां पुत्रक पुण्यैर्जनः प्रियो भवति ॥] हे पुत्तय पुत्रक पुण्णेहि जणो पिओ होइ पुण्यैर्जनः प्रियो भवति । कासाम् । वंकच्छिपिच्छिरीणं वक्राक्षिप्रेक्षणशीलानाम् । वंकभमिरीणं वक्रभ्रमणशीलानाम् । वंकहसिरीणा वक्रहसनशोलानाम् । एवंभूतानां विदग्धवनितानां पुण्यैर्जनः प्रियो भवति ॥३७४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org