SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १६६ गाहाकोसो W171 ३७१) गोलाणईऍ कच्छे चक्खंतो राइयाइ पत्ताई । अब्भिर मकडो खुक्खुएइ पुढं च पिट्टेइ ॥ ७१ ॥ W172 ३७२) गहवइणा मयेसेरिहिदुमदामं चिरं बहेऊण । वग्गसँयाइँ निएऊण नवर अज्जाहरे बद्धं ॥ ७२ ॥ झंझावाउत्तिण्णिय घरविवर पलुह सलिलघाराहिं झञ्झावातेन उत्तणितं यद् गृहं, तस्य यद् विवरं तेन प्रवर्तमानाः ( प्रवृत्ताः ) याः वारिधाराः, ताभ्यः. ।' विरहिणी नायिका ॥ ३७० ॥ |४.७१ ३७१ ) ( गोदानद्याः कच्छे, आस्वदमानो राजिकायाः पत्राणि । उल्ललति मर्कटः खोखोशब्दं करोति, उदरं च ताडयति ||] अब्भिडइ मक्कडो उल्ललति मर्कटः, पुटं च पिट्टेइ जठरं च ताडयति । कि कुर्वन् । चक्खतो राइयाइ पत्ताई आस्वादयन् राजिकायाः पत्राणि । क । गोलाणईऍ कच्छे गोदावर्याः कच्छे । इति जातिरलंकारः । अन्ये तु पुनः । गोदावरीशब्दसंशब्दनात् 'अहं तत्र गता न तु त्वम्' इति वीतसंकेततां सूचयितुं नायिकेदमाह । तदा तु सुक्ष्मालंकारः । अपरे तु, यथा मनोहरहरितिना हृतहृदयो गोदावरीतटैकभागभाजि राजिकाकन्दलीकन्दे कवलिते कष्टं कपिरवाप तथाऽन्योऽपि दर्शनमात्रमनोहरे अनुभवदुःखदायिनि जने दुःखं पश्चात्तापेन तप्यत इति अन्यापदेशेनोक्तं भवतीत्याहुः । पुटं उदरम् || ३७१ ॥ ३७२) नरवाहनस्य । [ गृहपतिना मृतसैरिभीघण्टादाम चिरम् ऊदवा । वर्गशतानि दृष्ट्वा तत आर्यागृहे बद्धम् || ] गहवइणा मयसेरिहिदुंदुमदामं अज्जाहरे बद्धं गृहपतिना मृत सैरिभीघण्टादाम आर्यागृहे बद्धम् । किं कृत्वा । चिरं वहेऊण चिरम् ऊदवा । पुनः किं कृत्वा । वग्गस्याइँ निएऊण वर्गशतानि दृष्ट्वा । मृतमहिषीघण्टादाम प्रेम्णा कण्ठक १w. उप्फडइ; २w. मयसेरिहडुडुमदामं; ३w. वम्गसआई ऊण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy