SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ -४.५७] चउत्थं सयं १५९ W155 ३५६) निव्वेत्तरया वि वह सुरयविरामटिइं अयाणंती। अविरयहियया अन्नं पि कि पि अत्थि ति चिंतेइ॥५६॥ W156 ३५७) नंदंतु सुरयसरहसतण्हावहराइँ सयललोयस्स । बहुमग्गविणिम्मवियाइँ वेसविलयाण हिययाइं ॥५७॥ काचित् क्वचित् शोभासौभाग्यभाजि यूनि मनो विनिवेशयन्तो कयाचिद् इदम् उच्यते । पुत्तय मा साहसं करिजासु पुत्रि मा साहसं कृथाः ।। यतो दुन्निक्खेवयमेयं दुर्निक्षेपकमिदम् । एतदेव विवृणोति । इत्थ निहित्ताई वणे हिययाइँ पुणो न लब्भंति । अत्र निहितानि सखे (: सखि ) हृदयानि पुनर्न लभ्यन्ते । माऽस्मिन् स्वहृदयं निघास्यसीति भावः । यद् हि वस्तु न्यस्तं हस्ते न भवति, तद् दुर्निक्षेपकमित्युच्यते । नायकगुणवर्णनपरेमुक्तिः । आक्षेपपर्यायोक्तिभ्यां संसृष्टिरलंकारः ॥३५५॥ ३५६) सवज्रस्य (or सर्वज्ञस्य ) । [ निवृत्तरताऽपि वधूः सुरतविरामस्थितिमजानती । अविरतहृदया अन्यदपि किमप्यस्तीति चिन्तयति ॥ ] निव्वत्तरया वि वहू निवृत्तसुरताऽपि वधूः अन्नं पि किं पि अत्थि त्ति चिंतेइ अन्यदपि किंचिदतोऽप्यधिकमस्तीति चिन्तयति । कीदृशी। अविरयहियया अविरतहृदया। निर्वृत्तरता किमन्यदपि अभिलषतीत्याह । सुरयविरामट्टिई अयाणंतो सुरतविरामस्थितिमजानतो । एतदन्तमेव मोहनं भवतीति न जानातीत्यर्थः । मध्या नायिका ॥३५६॥ ३५७) मङ्गलकलशस्य । [नन्दन्तु सुरतसरभसतृष्णापहरणानि सकललोकस्य । बहुमार्गविनिर्मितानि वेशवनितानां हृदयानि ।।] वेसविलयाण हिययाई नंदंतु वेशवनितानां हृदयानि नन्दन्तु । कीदृशानि । बहुमागविणिम्मवियाइँ विनिर्मिता बहव आलिङ्गनचुम्बनश्वसितमणितसीत्कृतादयो मार्गाः प्रकारा यः (तादृशानि) । पुनश्च कीदृशानि । सुरयसरहसत१w. णिव्वुत्तरआ. २w. सुरअसुहरसतण्हा; ३w. बहुकइअवमग्गविणिम्मिआइ वेसाण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy