SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ - -४.५२] चउत्थं सय १५७. W150 ३५१) अज्झाएँ नवणहक्खयणियच्छणे गरुयजुन्नणुत्तुंगं । पडिमागयणियणयणुप्पलच्चिय होइ थणवढे ॥५१॥ W151 ३५२) तं नमह जस्स वच्छे लच्छिमुहं कुत्थुहम्मि संकतं । दीसइ मयपरिहीणं ससिबिंब सूरबिंब व्य ।। ५२ ॥ हस्य दुद्दोली दुर्विनयदशा । अतश्च इन्हि विरमसु इदानी विरम मा रज्जसु कहं पि मा रज्य त्वं कथमपि, इति हृदयप्रार्थना । परकीया नायिकेति । रे इति निपातः क्षेपे । दुद्दोली दुर्नयं वस्तु । आक्षेपोऽलंकारः ॥ ३५० ।। ३.५१) अवटङ्कस्य । [ प्रौढयुवत्या नवनवक्षतावेक्षणे गुरुकयौ. वनोत्तुङ्गम् । प्रतिमागतनिजनयनोत्पलार्चितं भवति स्तनपृष्ठम् ।।] अज्झाएँ थणव होइ प्रौढयुवत्याः स्तनपृष्ठं भवति । कीदृशम् । पडिमागयणियणयणुप्पलच्चियं प्रतिमागतनिजनयनोत्पलार्चितम् । क्व । नवणहक्स्वय. णियच्छणे नवनखक्षतावेक्षणे । कीदृशं स्तनपृष्ठम् । गरुयजुवणुत्तुंगं गुरुकयौवनोत्तुङ्गम् । संक्रान्तनेत्रतया नीलोत्पलपलाशकीर्णमिव कुचकुम्भपीठं भवति । स्वच्छताप्रतिपादनपरेयमुक्तिः । अज्झा प्रौढयुवतिः। प्रतिमा बिम्बम् ।। ३५१ ॥ ३५२) केशवराजस्य । [तं नमत यस्य वक्षसि लक्ष्मीमुखं कौस्तुभे संक्रान्तम् । दृश्यते मृगपरिहीनं शशिबिम्ब सूर्यबिम्ब इव ॥] तं नमह तं नमत | जस्स वच्छे लच्छिमुहं दीसइ यस्य वक्षसि लक्ष्मीवक्त्रं विलोक्यते । कीदृशम् । कुत्थुहम्मि संकेतं कौस्तुभे संक्रान्तम् । किं कस्मिन्निव । ससिबिंबं सूरबिंब व्व शशिबिम्बं सूर्यबिम्ब इव । कीदृशं शशिबिम्बम् । मयपरिहीणं मृगपरिहीनं मुक्तकलङ्कमित्यर्थः । लक्ष्मीमुखेन्दुकौस्तुभनैर्मल्यप्रतिपादनपरेयमुक्तिः। अयम् अभूतोपमालंकारः । सर्वपद्मप्रभासारः समाहृत इव क्वचित् । तदाननं विभातोति तामभूतोपमां विदुः (काव्यादर्श, २,३८) ॥ ३५२ ॥ १w. णिरिक्खणे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy