SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चउत्थं स -४.३४] १४९ W131 ३३३) बाहरउ में सहीओ तिस्सा गुत्तेण, किं' व भणिएण । थिरपिम्मी होउ जहिं तहिं वै मा कुप्पह कया वि ॥ ३३॥ W134 ३३४) परिभूषण दियसियं परवरभमिरेग अन्नकज्जम्मि । चिरजीविएण इमिणा खवियैम्हे डड्ढकाएण ||३४|| समाप्यत इत्यर्थः । अन्ये तु त्वदनुकरणेन तस्या दीर्घौऽपि दिवसो न समाप्तये भवतीत्याचक्षते । एषा लीला नाम चेष्टालंकारः । तस्य लक्षणम्हृदयविनोदनहेतोः खीसमक्ष प्रियस्य यानुकृतिः । गतहसितबोक्षितोक्तैः सा लीला विंशतिविधा तु ॥ ३३२|| ३३३ ) कल्याणसिंहस्य | [ व्याहरतु मां सख्यस्तस्या गोत्रेण किमिव भणितेन । स्थिरप्रेमा भवतु यत्र तत्र वा मा कुप्यत कदापि ॥ ] काचिन्नायिका विपक्षगोत्रेण व्याहरन्तं कान्तं निवारयन्तीः सखीराह । हे सहीओ सख्यः, तिस्सा गुत्तेण मं वाहरउ तस्या नाम्ना मां व्याहरतु । किं व भणिएण किमिव भणितेन । यतः थिरपिम्मो होउ जहिं तहिं व मी कुप्पह कया व स्थिरप्रेमा भवतु यत्र तत्रैव, मा कुप्यत कदापि । नायं स्थिरानुरागो भविष्यतीति भावः ॥ ३३३॥ ३३४ ) योगराजस्य । [ परिभूतेन नित्यं परगृहभ्रमणशीलेन अन्य ( अन्न ) - कार्ये । चिरजीवितेनानेन क्षपिता वयं दग्धकायेन ( दग्धकान ) || ] काचिद् एकया उक्त्या स्वकायवायसौ निन्दन्ती सखेदमिदमाह । अनेन क्षपिता वयं दग्धकायेन दग्धकाकेन च । कायेन कथंभूतेन । परिभूएण परिभूतेन । प्रियस्यानागमनात् परिभूतता कायस्य । भूयः किंभूतेन । दियसियं नित्यं परघरभमिरेण परगृहभ्रमणशीलेन । किमर्थम् । अन्नकज्जम्मि अन्यस्य कार्ये प्रियतमस्य वाती प्रष्टुं परगृहेषु भ्राम्यतेति भावः । पुनरपि कीदृशेन । चिरजीविएण चिरं जीवितेन । वयं कायेन क्षपिताः कष्टं प्रापिताः । दग्धकाकेन च कीदृशेन । परि१w. किं त्थ; २w. पि; ३w मा किंपि णं भणह; ४w घरघरभमिरेण; ५w. खविअ म्हो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy