SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४८ गाहाकोसो [४.३१ का पराइए। W377 ३३१) भरि उच्चरंतपसरियपियसंभरणपिसुणिओ वराईए । __ परिवाहो विय दुक्खस्स वहइ नयणढिो बाहो ॥३१॥ W378 ३३२) जं जं करेसि जं जं च जंपसे जह तुमं नियंसेसि । तं तमणुसिक्खिरीए दीहो दियहो न संपडइ ॥३२॥ काशमासादयति, तथा मे हृदयेऽपि त्वद्गुणपूरिते नापराधाः प्रवेशं प्राप्नुवन्ति इति । उत्तमा नायिका । दोषानुरूपकोपाऽनुनीयमाना प्रसीदति क्षिप्रम् । रागप्रवणा प्रवरा गुणहार्या चोत्तमा नारी ॥ पत्यनुनयः खण्डिताकोपाङ्गम् ॥३३०॥ ३३१) मातृराजस्य । भृतोच्चरत्प्रसृतप्रिय संस्मरणपिशुनितो वराक्याः । परिवाह इव दुःखस्य वहति नयनस्थितो बाष्पः ॥] वराईए नयणट्ठिो बाहो वहइ वराक्या नयनस्थितो बाष्पो वहति । कथंभूतोऽसौ । भरिउच्चरंतपसरियपियसंभरणपिसुणिओं नयनयोः परिपूर्णः, निर्यन, प्रसृतः प्रियसंस्मरणपिशुनितश्चेति कर्मधारयः। स इत्थंभूतो बाष्पो वहति । क इव । परिवाहो विय दुक्खस्स परिवाह इव दुःस्वस्य । यथा प्रचुरपयःपरिपूर्णस्य तडागादेः शेषोदकं स्यन्दते तथाऽयमपीत्यर्थः । परिवाहो जलनिर्गमः । उत्प्रेक्षालंकारः । प्रोषितपतिका नायिका। निःश्वसिति रुदितचित्ता (2) संतापैः कृशतनुर्विपाण्डुमुखी। सावधिदिवसगणनया गमयति कालं प्रियतमस्य ॥३३१॥ ३३२) विशेषरसिकस्य । [यद्यत् करोषि यद्यच्च जल्पसे यथा त्वं निवस्से । तत्तदनुशिक्षणशीलाया दीर्घो दिवसो न संपद्यते ॥] तं तमणुसिक्खिरीए दीहो दियहो न संपडइ तत्तदनुशिक्षणशीलायास्तस्या दीर्घा दिवसो न संपवते । किं तद् इत्याह । जं जं करेसि यद्यत्करोषि, जं जं च जपसे यचञ्च जल्पसे, जह तुमं नियंसेसि यथा त्वं परिदधासि वाससी, तस्यास्त्वदनुरागयोगात् त्वत्कृतानुकरणं कुर्वत्या झगित्येव दिवसः १w. उव्वरंत, २w जं जं जंपसि जह जह तुम णिअच्छेसि. । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy