________________
-४.३०]
चउत्थं सयं
१४७
W 375 ३२९) तेण न मरामि मन्नूहि पूरिया जेण अज्ज रे सुहय । तग्गयमणा मरंती मा तुज्झ पुणो वि लग्गिस्सं ॥२९॥ W 376 ३३०) अवरज्झसु वीसंत्थं सव्वं ते सुहय विसहिम अम्हे | गुणभिरम्मि हियए पत्तिय दोसा न मायंति ||३०|| यकप्रायः । विट एकदेशविद्यो निगद्यते कामशास्त्रेषु ( cf. रुद्रट, १२, १४ - १५) आक्षेपोऽलंकारः ॥ ३२८ ॥
३२९) दुगल्लकस्य । तेन न म्रिये मन्युभिः पूरिता येनाथ रे सुभग । त्वद्गतमना म्रियमाणा मा तव पुनरपि लगिष्यामि ||] काचित् प्रियापराधदुःखदह नदग्धा प्रियतममिदमाह । रे सुहय रे सुभग तेण न मरामि तेन न म्रिये । कीदृशी । मन्नूहि पूरिया मन्युभिः पूरिता | जेण तग्गयमणा मरंती येन त्वद्गतमना म्रियमाणा मा तुज्झ पुणो विलग्गिस्सं मा तव पुनरपि लगिष्यामि इति । यो हि यद्वासनावासितो जन्तुर्जीवितं जहाति स तया जन्मान्तरे जायते । तथा चेतिहासः । हिरण्यकशिपुः प्राणान् परित्यजन् राक्षसेनाहं निहत इति रावण एवाभवत् । पुनश्च स एव मनुष्येणाहं निहत इति वासनया शिशुपालतां प्राप्तः । पुनः स एव हरिणाहं निहत इति हरिरेवाभवत् । रे इति निपातः संभाषणे । रे अरे संभाषणरतिकलहाक्षेपेषु ( वररुचि, ९, ७५ ) ॥३२९॥
३३०) अनुरागस्य । [ अपराध्य विश्वस्तं सर्वं ते सुभग विषहामहे वयम् । गुणनिर्भरे हृदये प्रतोहि दोषा न मान्ति ||] काचिन्नायिका सकृत्कृतापराधलज्जावैलक्ष्यं प्रियं प्रेक्ष्येदमाह । हे सुभग अवरज्झसु वीसत्थं अपराध्य विश्वस्तम् । सव्वं ते विसहिमो अम्हे सर्व ते विषहामहे वयम् । अयं जनो मन्युं करिष्यति इति मा हृदि कृथाः । यतः गुणणिभरम्मि हियए तव गुणैर्निर्भरे हृदये पत्तिय दोसा न मायंति प्रतीहि दोषा न मान्ति । यथा काचित् पात्रे परितः पूरिते न अर्थान्तरम् अव - १w. पूरिआ अज्ज जेण रे सुहअ. २w. बीस.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org