SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ -४.३०] चउत्थं सयं १४७ W 375 ३२९) तेण न मरामि मन्नूहि पूरिया जेण अज्ज रे सुहय । तग्गयमणा मरंती मा तुज्झ पुणो वि लग्गिस्सं ॥२९॥ W 376 ३३०) अवरज्झसु वीसंत्थं सव्वं ते सुहय विसहिम अम्हे | गुणभिरम्मि हियए पत्तिय दोसा न मायंति ||३०|| यकप्रायः । विट एकदेशविद्यो निगद्यते कामशास्त्रेषु ( cf. रुद्रट, १२, १४ - १५) आक्षेपोऽलंकारः ॥ ३२८ ॥ ३२९) दुगल्लकस्य । तेन न म्रिये मन्युभिः पूरिता येनाथ रे सुभग । त्वद्गतमना म्रियमाणा मा तव पुनरपि लगिष्यामि ||] काचित् प्रियापराधदुःखदह नदग्धा प्रियतममिदमाह । रे सुहय रे सुभग तेण न मरामि तेन न म्रिये । कीदृशी । मन्नूहि पूरिया मन्युभिः पूरिता | जेण तग्गयमणा मरंती येन त्वद्गतमना म्रियमाणा मा तुज्झ पुणो विलग्गिस्सं मा तव पुनरपि लगिष्यामि इति । यो हि यद्वासनावासितो जन्तुर्जीवितं जहाति स तया जन्मान्तरे जायते । तथा चेतिहासः । हिरण्यकशिपुः प्राणान् परित्यजन् राक्षसेनाहं निहत इति रावण एवाभवत् । पुनश्च स एव मनुष्येणाहं निहत इति वासनया शिशुपालतां प्राप्तः । पुनः स एव हरिणाहं निहत इति हरिरेवाभवत् । रे इति निपातः संभाषणे । रे अरे संभाषणरतिकलहाक्षेपेषु ( वररुचि, ९, ७५ ) ॥३२९॥ ३३०) अनुरागस्य । [ अपराध्य विश्वस्तं सर्वं ते सुभग विषहामहे वयम् । गुणनिर्भरे हृदये प्रतोहि दोषा न मान्ति ||] काचिन्नायिका सकृत्कृतापराधलज्जावैलक्ष्यं प्रियं प्रेक्ष्येदमाह । हे सुभग अवरज्झसु वीसत्थं अपराध्य विश्वस्तम् । सव्वं ते विसहिमो अम्हे सर्व ते विषहामहे वयम् । अयं जनो मन्युं करिष्यति इति मा हृदि कृथाः । यतः गुणणिभरम्मि हियए तव गुणैर्निर्भरे हृदये पत्तिय दोसा न मायंति प्रतीहि दोषा न मान्ति । यथा काचित् पात्रे परितः पूरिते न अर्थान्तरम् अव - १w. पूरिआ अज्ज जेण रे सुहअ. २w. बीस. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy