SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३८ गाहाकोसो [४.०७ W356 ३०७)वयणे वयणम्मि चलंतसीसमुन्नावेहाणहुंकारे । सहि दिती नीसासंतरेसु कीस म्ह मेसि ॥७॥ W357 ३०८)सब्भावं पुच्छंती बालय रोयाविया तुह पिया मे । नत्थि त्ति अकयसवहं हाऍम्मीसं भणंतीए ॥८॥ W358 ३०९)इत्थ मए रमियचं तीऍ समं चिंतिऊण हियएण । पामरकरसेउल्ला न पडइ तुवरी वविज्जती ॥९॥ ३०७) नन्दनस्य । [वचने वचने चलच्छीर्षशून्यावधानहुंकारान् । सखि ददती निःश्वासान्तरेषु कस्माद् अस्मान् दुनोषि ॥] काचिद् दुर्लभजनेऽनुरक्तां सखी नियमावस्थां शिक्षयन्ती सखेदमिदमाह । वयणे वयणम्मि वचने वचने चलंत सीससुन्नावहाणहुंकारे दिती चलच्छीर्ष यथा भवति एवम् अवधानशून्यत्वात् हुंकारान् ददती । केषु । नीसासंतरेसु निःश्वासान्तरेषु । नि:श्वासश्वसनसूचितमिथ्याप्रतिपत्तितया (!) किमस्मान् व्यथयसि । त्वदुःखदुःखिता अहमपि भवामीति भावः । पूर्वानुरागे गायेयम् ॥३०७॥ ३०८) अशोकस्य । [सद्भावं पृच्छन्ती बालक रोदिता तव प्रिया मया । नास्तीत्यकृतशपथं हासोन्मिश्रं भणन्त्या ॥] दुर्लभलम्भजने अनुरक्तां कामपि (अधिकृत्य) काचित् सखी इदमाह । हे बालय रोयाविया तुह पिया मे बालक रोदिता तव प्रिया मया । किं कुर्वती। सब्माकं पुच्छंती मत्प्रियस्यापराधोऽस्ति न वेति पृच्छन्ती सद्भावम् । कथंभूतया मया । नत्थि त्ति अक्यसवहं हामुम्मोसं भणंतीए नास्तीत्यकृतशपथं हासोमिश्र भणन्त्या । अकृतशपथतया मिथ्येति प्रतिपद्य सा रुदितवतीत्यर्थः । मे इति तृतीयारूपम् । हेतुरलंकारः ॥३०८॥ ३०९) [ अत्र मया रन्तव्यं तया समं, चिन्तयित्वा हृदयेन । पामरकरस्वेदार्दा न पतति तुवरी उप्यमाना ॥] इत्थ मए रमियब्वं तीऍ १w. • सुण्णावहाणहुंकार; २w. पिआए; ३w. णत्थि च्चिय कयसवह;: ४w. हासुम्मिस्स; ५w. णिवडइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy