SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ -४.०६] चउत्थं सयं W354 ३०५) मा जूर पियागिणसुन्नोवासभमिरीण बाहाणं । तुहिकपरुन्ना सुयणु अज्ज माणसिणि मुद्देणं ||५|| W355 ३०६ ) मा वच्च पुप्फलाई देवा उययंजलीऍ तूसंति । 'गोयावरीऍ पुत्तय सीलुम्मूलाई कूलाई ||६॥ ३०५) सिद्धराजस्य । [ मा क्रुध्य प्रियालिङ्ग नशून्याव काशभ्रमणशीलयोः बाह्वोः । तूष्णीं प्ररोदिता सुतनु अथ मनस्विनि मुखेन || ] कांचित् प्रतिबुध्य शून्य शय्या पार्श्व परामर्शेन उदश्रुमुखीं सखो सखेदमिदमाह । मा नूर मा विवस्त्र | कयोः । पियालिंगण सुन्नोवासभमिरीण बाहाणं प्रियालिङ्गनशून्यात् पार्श्वाद् भ्रमणशीलयोः बाह्वोः । किं कारणमित्याह । तुहिकपरुन्ना सुयणु अज्ज माणसिणि मुहेणं तूष्णींप्ररुदिता सुतनु अब मनस्विनि सुखेन । अनेन सरोषपरुषाक्षरतापहस्तितकान्तसंगमसुखेन मुखेन तूष्णींप्ररुदिता कृतासि इति । तस्मै मुखराय मुखाय कुप्यतां, किं बाहुक्यामपराद्धम् इति भावः । कलहान्तरिता नायिका । सख्याः सखीकर्म ॥ ३०५ ॥ १३७ ३०६) नकुलस्य । [ मा ब्रज पुष्पलावी देवा उदकाञ्जलिना तुष्यन्ति । गोदावर्याः पुत्रि शोलोन्मूलकानि कूलानि ||] कयाचित् कुलबालिकया पुष्पावचयनिमित्तं गोदावरीगमनाय पृष्टा श्वश्रूः सती इदमाह । मा वच्च पुष्कलाई मा वन पुष्पावो । पुष्पाणि लविण्यामोति कृत्वा मा व्रज । देवा उययंजलीऍ तूसंति देवा उदकाञ्जलिभिः तुष्यन्ति । को दोषो गमन इयाह । गोयावरीऍ पुत्तय सीलम्मूलाइँ कूलाई गोदावर्याः पुत्रि शीलोन्मूलकानि कूलानि । स्वभावरमणीयत्वात् सुन्दरयुत्र जनाकीर्णत्वात् असतीसमूहसंकुलत्वाच्च गोदावर्याः सतीनामपि चरित्रखण्डन शौण्डानि सैकतानि । आक्षेपोऽलंकारः ॥ ३०६॥ 1 १W, सरहसभमिरीण, २w. बाहुलइआणं; ३. तुण्डिक्क परुण्णेण इमिणा, ४. पुप्फलावि ५Ww. उअअंजलीहि; ६w. गालाणईअ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy