SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ - गाहाकोसो [४.०३W352 ३०३) कण्णुज्जुया वराई सा अज्ज तए कयावराहेण । - अलसाइयमुभवियंभियाई दियहेण सिक्खविया ॥३॥ W353 ३०४)अवराहेहि वि नवि तह पत्तिय जह तं इमेहि मेसि । अवहत्थियसब्भावेहि सुहय दक्खिण्णभणिएहिं ॥४॥ सहि भज्ज तस्स मए हसिओ हत्थो सखि अद्य तस्य मया हसितो हस्तः । कीदृशः । मोहधोलिरो मोघमेव घूर्णनशीलः । किं कुर्वन् । मग्गमलहंतो मार्गमलभमानः । कस्य । सेउल्लणियंबालग्गसम्हसिचयस्य स्वेदाो यो नितम्बः, तत्र आलग्नं यत् सूक्ष्म सिंचयं तस्य मार्गम् अनासादयन् स हसित इति । सहं सूक्ष्मम् ! उल्लं भाम् ॥३०२॥ ३०३) अनङ्गदेवस्म । [कर्ण का वराकी सा अद्य त्वया कृतापराधेन । अलसायितशून्यविजम्भितानि दिवसेन शिक्षिता ॥] सा अज तए दियहेण सिक्खविया सा अद्य त्वया दिवसेनैव शिस्निता । कथंभूतेन । कयावराहेण कृतापराधेनापि । कानि । अल साइयसुन्नवियंभियाइँ अलसायितशून्यविजृम्भितानि । यतः कण्णुज्जुया वराई कर्ण का वराकी । यथैव शृणोति तथैव प्रतिपद्यत इत्यर्थः । कृतमपि व्यलीकम् अकृतं ब्रुवता अनुरागे निवेशितेति भावः । अन्ये तु कंडुजुया इति पठन्ति । अत्र पक्ष काण्डवद् ऋजुका सरलस्वभावेति व्याख्येयम् ॥३०३॥ ३०४)कदलीगृहस्य । [ अपराधैरपि नैव तथा प्रतीहि यथा त्वम् एभिर्दुनोषि । अपहस्तितसद्भावैः सुभग दाक्षिण्यभणितैः ॥] हे सुहय सुभग पत्तिय प्रतीहि । अवराहेहि वि नवि तह दूमेसि अपराधैरपि नैव तथा मां दुनोषि संतापयसि जह इमेहि दक्खिण्णभणिएहिं यथा एभिर्दाक्षिण्यमणितैः । कथंभूतैः । अवहत्थियसब्भावेहि अपहस्तितसद्भावैः । दुनोषीति सम्बन्धः। अपराधेभ्यो दाक्षिण्योक्तयो व्यथकत्येन विशिष्यन्त इत्यर्थः । अत्र दक्षिणो नायकः । मध्या नायिकेति ॥३०४॥ ..१w. कंडुज्जुआ, २w. अज्ज तए सा, ३w. रुण्ण ४w. वि ण तहा; ५w. दुम्मेसि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy