SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ -४.०२] चउत्थं सयं १३५ W350 ३००) वणंतीहि तुह गुणे बहुसो अम्हेहि छिछईपुरमओ। बालय सयमेव को सि दुल्लहो कस्स कुप्पामो ॥१०॥ W351 ३०१)जाओसो' वि विलक्खो मए वि हसिऊण धणियमवऊढो । पढमोसरियस्स नियंसणस्त गठिं विमग्गंतो ॥१॥ W723 ३०२)सेउल्लणियंबालग्गसण्हसिचयस्स मग्गमलहंतो।। ___ सहि मोहघोलिरो अज्ज तस्स हसिओ मए हत्थो ॥२॥ मरणमन्तरेण नास्त्यन्य उपाय इत्यर्थः । क्व सति । परिवड्ढंतस्स गरुयपिम्मस्स परिवर्धमाने गुरुप्रेम्णि । सप्तम्यर्थे षष्ठी द्रष्टव्या । विरमालेड सोडुम् ॥२९९॥ ३००) नागहस्तिनः । [वर्णयन्तीभिस्तव गुणान बहुशोऽस्माभिरसतीपुरतः । बालक स्वयमेव कृतोऽसि दुर्लभः कस्य कुप्यामः ।। ॥३०॥ इति हालविरचिते गाथाकोशे श्रीभुवनपालवृत्तौ छेकोक्तिविचारलीलायां तृतीयमेतत् शतं समाप्तम् । जिनः जिनः । ३०१) [जातः सोऽपि विलक्षा मयापि हसित्वा गाढमवगूढः । प्रथमापसृतस्य निवसनस्य ग्रन्थि विमार्गयन् ॥] ओं नमो जिनाय । काचित् स्वरहस्यं सख्याः कथयति । सो वि विलक्खो जाओ सोऽपि प्रियो विलक्षो जातः । किं कुर्वन् । गठिं विमग्गंतो ग्रन्थि विमार्गयन् । कस्य । नियंसणस्स निवसनस्य । कथंभूतस्य । पढमोसरियस्स प्रथमापसृतस्य । किमेतावदेव । नेत्याह । मए वि सो धणियमवऊढो मयापि स गाढमवगूढः । किं कृत्वा । हसिऊण हसित्वा । निवसनग्रन्थिश्लथनजनितवैलक्ष्यक्षपणाय गाढमुपगूढ इत्यर्थः । धणियं गाढम् । नियंसणं परिधानवास: ॥३०१॥ ३०२) चन्द्रकस्य । [स्वेदाईनितम्बालग्नसूक्ष्मसिचयस्य मार्गमलभमानः । सखि मोघघूर्णनशीलो अद्य तस्य हसितो मया हस्तः ॥] हे १.w वि सो, २w गाढमुवऊढो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy