SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो [३.९८W348 २९८) अंगाणं तणुयारय सिक्खावय दोहरोइयव्याणं । विणयाइक्कमकारय मा' हो णे विम्हरिज्जासु ।।९८॥ W349 २९९) अन्नह न तीरइ च्चिय परियइढतस्स गरुयपिम्मस्स । ___मरणविणोएण विणा विरमालेउं विरहदुक्खं ॥१९॥ लज्जया लधिम्ना च अपराधान् प्रकटयितुम् अपारयन्ती अवपृच्छति । अणुदिणं अनुदिनं झिज्जतेहि अंगेहिं क्षीयमाणैरङ्गैः पुच्छिज्जती किमिति त्वं कुशासोति पृच्छयमाना न याणिमो कस्स किं भणिमो न जानोमः कस्य किं भणामः । कस्मिन् सति । पञ्चक्खम्मि वि तुमम्मि प्रत्यक्षेऽपि त्वयि । विरहे हि प्रियप्रवासः कायकार्यकारणं कथ्यते । त्वयि तु प्रत्यक्षं लक्ष्यमाणे किं वयामीति । तवापरावान् प्रकटयितुं न पारयामीति भावः ॥२९॥ २९८) माणिक्यराजस्य । [अङ्गानां तनु (त्व)कारक शिक्षक दोर्घरोदितव्यानाम् । विनयातिक्रमकारक मा रे नः विस्मरेः । ] काचित् कान्तस्य नैकापराधदुःखभरनिर्भरतया कृतस्वमरणव्यवसाया तमेव आत्ममरणं प्रार्थयमाना इदमाह । हे अंगाणं तणुयारय अङ्गानां तनु(स्व)कारक, सिक्खावय दीहरोइयव्वाणं शिक्षादायक दीर्घरोदितव्यानाम् , विणयाइक्कमकारय विनयातिक्रमकारक मा हो णे विम्हरिज्जासु मा पुनरस्मान् विस्मरेरिति । एषाऽहं दशमी दशां प्राप्ता त्वया स्मरणीयेति भावः । मरणव्यवसिता खण्डिता। कोपाङ्गम् (!)। णे इति अस्मदो द्वितीयाबहुवचनरूपम् ॥२९८॥ . २९९) शबरस्य। [अन्यथा न शक्यत एवं परिवर्धमाने गुरुप्रेम्णि । मरणविनोदेन विना सोढुं विरह दुःखम् ॥] काचिद् विरहदुःखिता दयितं सनिर्वेदमिदमाह । मरणविणोएण विणा मरणविनोदेन विना अन्नह न तीरह च्चिय विरहदुःक्खं विरमालेउ अन्यथा न शक्यत एव विरहदुःखं सोढुम् । १w. मा मा णं पम्हरिज्जासु २w. परिवड्दतगरुअं पिअअमस्स ३w. विरमावेउं; साधारणदेव, वोलावेउं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy