________________
-३.९७] तीयं सयं
१३३ W702 २९६) अन्नच्छलेण पेसियतुलग्गमेलीणदिद्विपसराई।
दो वि वणे कयभंडणाई समयं चि हसियाइं ॥९६॥ W347 २९७) शिउतेहि अणुदिणं पच्चक्खम्मि वि तुमम्मि अंगेहिं ।
बालय पुच्छिज्जंती न याणिमो कस्स किं भणिमो ॥९७॥ अवसहिओ जणो इच्चिरं हसिमो तव पत्या प्रतिजनः (? आवसथिकः जनः) चिरकालं हसितः । कीदृशेन पत्या । सलाहमाणेण लाधमानेन । कोदृशः प्रतिजनः । चंदु त्ति तुझ मुहदिन्नकुसुमसायंजलिविलक्खो चन्द्र इति त्वन्मुखसायं दत्तकुसुमाञ्जलिविलझः । स तत्र भर्ता स्वभावोद्योतितदिङ्मुखः शशी अयम् इति बुद्धया मुग्धमुनिजनं वितीर्णसन्ध्याञ्छलिं विलक्षं वोक्ष्य सायं हसितवान् इत्यर्थः । अवसहिओ प्रतिजनः (१) इच्चिरं चिरं कालम् । अपहनुतिरलंकारः ॥२९५॥
२९६) मन्दरस्य । [अन्यच्छलेन प्रेषितयदृच्छामिलितदृष्टिप्रसरौ । द्वावपि सखि कृतकलही सममेव हसितौ॥] काचित् कस्याश्चित् कथयति । दो वि वणे समयं चिय पहसियाइं द्वावपि दंपती सखि सभमेव प्रहसितौ सहास्यो संपन्नौ । कीदृशौ। कयभंडणाई कृतकलहो । कृतकलहतया अन्योन्यानवलोकनस्थितौ । कथं तर्हि प्रहसितौ । विशेषणद्वारेण कारणमुच्यते । कीदृशो दंपतो। अन्नच्छलेण पेसियतुलग्गमेलीणदिद्विपसराई अन्यच्छन प्रेषिततुलाग्रमिलितदृष्टिप्रातरौ, अत एवं प्रहसितो , नावयोः किल प्रतिज्ञा पूर्णेति । अन्ये पुनरन्यथा व्याचक्षते । यथा वणे सखि कृतकलहावपि दंपती अन्यच्छलेन अन्यमेवावलोकयतः । तथा पश्यतोस्तयोः एकदा कथमपि दैवाद द्वयोरपि दृष्टिर्मिलितेत । ततस्तौ इतरेतरं ज्ञाताभिप्रायतया हसितवन्तौ इति । प्राकृते बहुलम् इति पुंस्यपि नपुंसकतानिर्देशः। चणेशब्दः सखोपर्यायः । जातिरलंकारः ॥२९६॥
२९७) अन्यशक्तेः । क्षीयमाणैरनुदिनं प्रत्यक्षेऽपि त्वयि अझैः । बालक पृच्छ्यमाना न जानामि कस्य किं भणामि ॥] काचित प्रियस्य १४. अण्णोणकडक्खंतरपेसियमेलीण; २w. दो च्चिअ मण्णे; ३w. समअं
पहसिआई.
.
.......
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org