SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो ३.८९W340 २८९) चोलीणालक्खियरूवजुव्वणा पुत्ति कं न दूमेसि । दिट्ठा पणट्ठपोराणजणवया जम्मभूमि व्व ॥८९॥ W341 २९०) परिओसवियसिएहि भणियं अच्छोहि तेण जणमज्झे । पेडिबन्न चिय भरिउन्धरंतसेएहि अंगेहिं ॥९॥ अच्छीहि सणसुहाणं पाणियं दिन्नं तस्या अक्षिभ्यां दर्शनसुखानां पानीयं दत्तम् । कथंभूताभ्याम् । घोलिरबाहेहि धूर्णनशीलबाष्पाभ्याम् । पुनपि कीदृशाभ्याम् । कण्णलग्गेहिं कर्णलग्नाभ्याम् । क्व सति । तइ सुहय अईसंते त्वयि सुभग अदृश्यमाने । अन्ययुवावलोकनविमुखी त्वामेव स्वदृशा अक्षद् इति भावः । उत्प्रेक्षालंकारः ॥२८८॥ २८९) विश्वसेनस्य । [अतिक्रान्तालक्षितरूपयौवना पुत्रि के न दनोषि । दृष्टा प्रनष्टपुराणजनपदा जन्मभूमिरिव ॥] हे पुत्ति पुत्रि दिवा के न दूमेसि दृष्टा कं न दुनोषि । कीदृशो । वोलोणालक्खियरूवजुवणा वोलीणं अतिक्रान्तम् अथ च मालक्षितं रूपयौवनं यस्याः सा तथोक्ता। का इव । जम्मभूमि व्व जन्मभूमिरिव । कोदशी। पण?पोराणजणवया प्रनष्टपुराणजनपदा । यथा प्रनष्टपुराणजनपदा जन्मभूमिः मनो दुनोति तथा त्वम् इत्यर्थः । वयःपरिणतिसमये सविशेषरूपयौवनलिङ्गानुमितपूर्वसौन्दर्या त्वं मनो दुनोषीति भावः । वोलोणं अतिक्रान्तम् । आ ईषदर्थे । पोराणं इति तुण्डादिपाठाद् ओत्वम् (वररुचि ७,२०) हेत्वलंकारः ॥२८९॥ २९०) प्रवरराजस्य । परितोषविकसिताभ्यां भणितमक्षिभ्यां तेन जनमध्ये । प्रतिपन्नमेव भृतोर्वरितस्वेदैरङ्गैः ॥] तेण अच्छीहि भणियं तेनाशिभ्यां भणितम् । कथंभूताम्याम् । परिमोसवियसिएहिं परितोषविकसिताभ्याम् । क्व । जणमझे जनमध्ये । सकलजनसमाजे लज्जया वक्तुं न पार्यते, अतो नेत्राभ्यामेव अभिहितं मां भजस्वेति भावः। किमेतावदेव । नेत्याह । अंगेहिं पडिबन्नं चिय भङ्गैः प्रतिपन्नमेव । कोदृशैरङ्गैः । भरि१w. पडिवणं तीअ वि उव्वमंतसेएहि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy