________________
-३.८८]
तीयं सयं
१२९.
W336 २८६) संजीवणोसहं पिव सुयस्स रक्खर अणभवावारा | सासू नव भदंसणकंठागयजीवियं सुन्हं ॥ ८६ ॥ W337 २८७) नृणं हिययणिहित्ताऍ वससि जायाऍ अम्ह हिययम्मि | अन्नह मणोरहा साहे सुहय कह तीऍ विन्नाया ॥ ८७ ॥ W338 २८८) तर सुहय अईसंते तिस्सा अच्छीहि कण्णलग्गेहिं । दिन्नं' घोलिवाहेहि पाणियं दंसणसुहाणं ॥ ८८॥
२८६) कैवर्तस्य । [संजीवनौषधमिव सुतस्य रक्षति अनन्यव्यापारा । श्वश्रुर्नवाभ्रदर्शनकण्ठागतजीवितां स्नुषाम् ||] सासू सुन्हं रक्बइ श्वश्रूः स्नुषां रक्षति । कीदृशी । अणन्नवावारा अनन्यव्यापारा तद्रक्षणैकपरा । कथंभूतां स्नुषाम् । नव भदंसणकंठागयजोवियं नवाभ्रदर्शनेन कण्ठागत जोवितं यस्याः सा तथोक्ता, ताम् । किमिव । संजीवणोसहं पिव संजीवनौषधमिव । कस्य । सुयस्स सुतस्य । तया विना नासौ मत्पुत्रो जीवतीति भावः । सुन्हा पुत्रवधूः । उपमालंकारः ॥ २८६ ॥
२८७) भूतदत्तस्य । [ नूनं हृदयनिहितया वससि जायया अस्माकं हृदये । अन्यथा मनोरथाः कथय सुभग कथं तया विज्ञाताः ॥] काचित् खण्डिताधरदलं प्रातरायातं प्रियं प्रतिभेत्तुमिदमाह । नूणं हिययणिहित्ताएँ जायाऍ अम्ह हिययम्मि वससि नूनं हृदयनिश्तिया जयया त्वम् अस्म
,
हृदये वससि । कथमेतद् व्यज्ञासीरित्याह । अन्नह मणोरहा साह सुहय तीऍ कह विन्नाया अन्यथा मनोरथाः कथय सुभग मम मनोरथाः कृता भवद्दशनादिकाः कथं तया विज्ञाताः । यदि च सा त्वदनुषङ्गेण मम चेतसि न वसति कथं तया मम मनोरथाः त्वदधरदलदशनादिकाः ज्ञाताः । त्वयि अनुतिष्ठतीति (?) प्रतिभेदः । मध्या खण्डिता नायिका । मध्या प्रतिभिनस्येनं सोल्लुण्ठैः साधु भाषितैः । अनुमानालंकारः ॥ २८७॥
२८८) महादेवस्य । [त्वयि सुभगादृश्यमाने तस्या अक्षिभ्यां कर्णलग्नाभ्याम् । दत्तं घूर्णनशीलबाषाभ्यां पानीयं दर्शन सुखानाम् ||] तिस्सा १w. मे साहसु कह तीअ विष्णाआ; २w. दिण्णं.
९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org