SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ -३.९३] तीयं सयं W342 २९१) इविक्कमसंदेसाणुरायवड्डतकोउहल्लाई । दुक्खं असमत्तमणोरहाइँ अच्छंति मिहुणाई ॥११॥ W343 २९२) जइ सो न वल्लहु च्चिय गुत्तरगहणेन तस्स सहि कीस । होइ मुहं ते रवियरफंसविसर्ट व तामरसं ॥९२॥ W344 २९३) माणदुमफरुसपवणस्स मामि सव्वंगणिचुइयरस्स । अवऊहणस्स भदं रेयनाडयपुव्वरंगस्स ॥१३॥ उव्वरंससेएहि भृतावशिष्यमाणस्वेदैः । मम इत्यध्याहार्यम् । स्वेदः सात्त्विको भावः । रुद्रटमते सूक्ष्मम् अलंकारः। यत्रायुक्तिमदर्थों गमयति शब्दो निजार्थसंबद्धम् । अर्थान्तरमुपपत्तिमदिति तत् संजायते सूक्ष्मम् ॥ (रुद्रट, ७, ९८)॥२९॥ २९१) जीवदेवस्य । [अन्योन्यसंदेशानुरागवर्धमानकौतूहलानि । दुःखमसमाप्तमनोरथानि आसते मिथुनानि ॥] दुक्खं मिहुणाई अच्छंति कष्टं मिथुनानि तिष्ठन्ति । तामेव दुःखासिकामाह । कीदृशानि मिथुनानि । असमत्तमणोरहाइँ असमाप्तमनोरथानि । पुनश्च कीदृशानि । इक्किक्कमसंदेसाणुरायवइदंतकोउहल्लाइं परस्परसंदेशानुरागवर्धमानकौतूहलानि । पूर्वानुरागे गाथेयम् । इक्किक्कम परस्परम् ।।२९१॥ २९२) प्राणराजस्य । [यदि स न वल्लभ एव, गोत्रग्रहणेन तस्य सखि कस्मात् । भवति मुखं ते रविकरस्पर्शविकसितमिव तामरसम् ॥] जइ सो न वल्लहु सिवय यदि स न वल्लभ एव, गुत्तग्गहणेग तस्स सहि . कोस गोत्रग्रहणेन तस्य सखि कस्मात् । होइ मुहं ते भवति मुखं ते, रवियरफंसविसई व तामरसं रविकरस्पर्शविकसितमिव तामरसम् । गोत्रं नाम । तामरसं कमलम् । उत्तरनामालंकारः ॥२९२॥ __२९३) पाहिलस्य । [मानद्रुमपरुषपवनस्य सखि सर्वाङ्गनिवृतिकरस्य । अवगृह नस्य भद्रं रतनाटकपूर्वरङ्गस्य ।।] हे मामि सखि, अव१w. रइणोडअ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy