SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ -३. ६८] तीयं सयं १२१ -W327 २६७ ) ईसं जणंति बेहढंति वम्महं विपयं सहाविंति | विरहे न दिति मरिडं अहो गुणा तस्स बहुमग्गा ॥ ६७ ॥ W 328 २६८) नीयाइँ अञ्ज निकिव पिणदणवरंगयाऍ वरईए । घरपरिवाडीऍ पणयाइँ तुह दंसणासाए ॥ ६८ ॥ अत एव बहुविकल्पत्वं कामबाणानामिति विरोधोऽलंकारः । तस्य लक्षणम् (?) ।।२६६॥ २६७) हालस्य । [ईर्ष्या जनयन्ति वर्धयन्ति मन्मथं विप्रियं साहयन्ति । विरहै न ददति मर्तुम् अहो गुणास्तस्य बहुमार्गाः ।] अहो आश्चर्यम् । गुणास्तस्य हृदयवल्लभस्य बहुमार्ग नानाप्रकारा इत्यर्थः । तदेव बहुमार्गत्वमाह । ईसं जणति ईष्या जनयन्ति । स खलु मे अन्ययोषिज्जनम् अयं रमयेन्तु इति तस्य सौन्दर्योक्तिः । वर्द्धति वमहं वर्धयन्ति मन्मथम् । तदनुस्मरणात् स्मरो वर्धते इति । विप्पियं सहाविति विप्रियं मयन्ति इति सहज सौभाग्यं भङ्गेनोक्तं भवति । किमेतावदेव । नेत्याह । विरहे न दिति मरिडं विरहे न प्रयच्छन्ति मर्तु, पुनः संगमसुखाशया । काचित् प्रोषितेऽपि प्रिये न म्रियत इति भावः । अहो इति आश्चर्ये । क्रियासमुच्चयोऽलंकारः ॥ २६७॥ 9 - २६८) महासेनस्य । [नीतानि अद्य निष्कृप पिनद्धनवरक्तवसनया वराक्या । गृहपरिपाट्या प्रहेणकानि तव दर्शनाशया ॥] हे निक्किव निष्कअरुण अज्ज वरईए घरपरिवाडीऍ पहेणयाइँ नीयाइँ अद्य तया वराक्या गृहपरिपाट्या प्रहेणकानि नीतानि । कथंभूतया । पिणद्धणवरंगयाऍ निवतिनवरक्तकया । कया । तुह दंसणासाए त्वदर्शनाशया । त्वदवलोकनसुखाभलालसा वराक्या प्रहेणनिभेन प्रतिभवनं यातमिति तदनुरागप्रकाशनपरेयमुक्तिः । पणयं यदुत्सवदिने प्रतिगृहं प्रमदाभिर्दीयते । यस्य लाहणक इति लोकप्रसिद्धिः || २६८ ॥ 1w. दावेंति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy