SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२२ महाको [३.६९ w 329 २६९) दुमिज्जेइ हेमंतम्मि दुग्गओ फुंफुआसुयंत्रेण । धूमकविलेण परिविरल तंतुणा जुण्णवडण ॥ ६९॥ W 330 २७० ) खरसिप्पीरुल्लिहियाइँ कुणइ पहिओ हिमागमपहाए । आयमणजलुल्ल यहस्थ फंसमसिणाइँ अंगाई ॥ ७० ॥ W 331 २७१) नक्खुक्खुडियं सहयारमंजरिं पामरस्स सीसम्म | बंदि पिव हीरंतिं भमरजुवाणा अणुसरंति ॥ ७१ ॥ २६९) धनंजयस्य । [ दूयते हेमन्ते दुर्गतः करोषाग्निसुगन्धेन । धूमकपिलेन परिविरलतन्तुना जीर्णपटकेन ||] दुग्गओ हेमंतम्मि दुमिज्जइ दरिद्र हेमन्ते दूयते । केन । जुण्णवडएण जीर्णपटकेन । पुनरपि कीदृ-शेन । परिविरतंतुणा परिविरलतन्तुना । इत्थंभूतेन शीतमपनेतुमशक्तेन पटेन दुर्गतो दूयत इत्यर्थः । अन्ये तु सुइज्ज हेमंतम्मि इति पठन्ति । तत्र च दरिद्रो हेमन्ते करीषानलसंक्रान्तसौरभेण कलित कालिम्ना स्फटितशतेन जरद्वस्त्रेण सूच्यत इति संबन्धः । फुंफुआ करीषाग्निः । पूर्वपक्षे हेतुः, उत्तरत्र अनुमानमलंकारः ॥ २६९।। २७०) कृष्णचरित्रस्य । [ खरपलालो ल्लिखितानि करोति पथिको हिमागमप्रभाते | आचमन जलाई कहस्तस्पर्शमसृणानि अङ्गानि ॥] अङ्गानि पथिकः करोति । कीदृशानि । आयमणजलुल्लय हत्थकं समसिणाइँ आचमनजलाई कहस्तस्पर्शमसृणानि । कदा | हिमागमपहाए हिमागमप्रभाते । स्वभावोऽयं परिपाट्यां पलाउतल्पतृणाम्रलेखाञ्छितानि अङ्गानि पथिकः परिमार्जयतीति । सिप्पीरं पलालम् । जातिरलंकारः ॥ २७० ॥ २७१) प्रसन्नस्य । [मखोत्खण्डितां सहकरमञ्जरी पामरस्य शीर्षे । बन्दीमिव हियमाणां भ्रमरयुवानी अनुसरन्ति ||] सहकारमञ्जरीं भ्रमरयुवानोऽनुसरन्ति । कीदृशीम् । नक्खुक्खुडियं नखोत्खण्डिताम् । क्व । पामरस्स सीसम्मि पामरस्स शिरसि । कामिव व्अनुसरन्ति 1 1w. सूइज्जह; 2w जलुल्लिअ, 3w. भमरजुआणा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy