SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ २२० गाहाकोसो [३.६५W 748 २६५) विधति' तणुं उबणिति वेयणं नेय ताण खयमग्गो । अन्वो अइटउवो अणंगवाणाण माहप्पो ॥६५॥ w 326 २६६) कुसुममया वि अइखग अलद्धफंसा वि दुसहपयावा । . भिंदंता वि रइयरा कामस्स सरा बहुवियप्पा । ६६॥ कथमित्याह । दुर्मति दिति सुक्खं एते हि दुन्वन्ति ददति सौरव्यम् । किमेतावदेव । नेत्याह । कुणंति अणरामयं रमाविति कुर्वन्ति अति रमयन्ति । यत एवेदशा अत एव अरतिरतिबान्धवत्वमेषाम् । इतरेतरविरुद्धकार्यकारणत्वाच्च नमो नमः कामबाणेभ्य इत्युक्तम् । विरोधोऽलंकारः ।। २६४ ॥ __२६५) तस्यैव (i. e. चुल्लोडकस्य)। [विष्यन्ति तनुम् उपनयन्ति वेदनां नैव तेषां क्षतमार्गः । अहो अदृष्टपूर्वम् अनङ्गबाणानां माहात्म्यम् ॥] अव्वो अइट्ठपुल्वो माहप्पो अहो अदृष्टपूर्व माहात्म्यम् । केषाम् । अणंगबाणाणं अनङ्गबाणानाम् । किं तदित्याह । विधति तणं उवणिंति वेयण विध्यन्ति तनुम् उपनयन्ति वेदनाम् । नेय ताण खयमग्गो नव तेषां क्षतमार्ग इति । ये किल मनः (? शरीरं ) व्यथयन्ति तेषां व्रणमागों दृश्यते । न चैवं स्मरमार्गणानाम् इति अननुभूतपूर्वः प्रमावस्तेषाम् इति सजातिव्यतिरेकोऽलंकारः । अव्वो इति विस्मयार्थे निप तः ॥२६५॥ २६६) वराहधर्मिणः। [कुसुममया अप्यतिस्वरा अलब्धस्पर्शा अपि दुःसहप्रतापाः । भिन्दन्तोऽपि रतिकराः कामस्य शरा बहुविकल्पाः ॥] कामस्स सरा बहुवियप्पा कामस्य शरा बहुविकल्पाः । कथमित्याह । कुसुममया वि अइखरा कुसुममया अपि अतिखराः मर्ममेदिनः । ये किल कुसुममयास्ते मृदवो भवन्ति । पुनः कीदृशाः । अलद्ध फंसा वि दूसहपयावा अलब्धस्पर्शा अपि दुस्सहप्रतापाः । किमेतावदेव । नेत्याह । भिदंता वि रइयरा भिन्दन्तोऽपि रतिकराः । ये किल भिन्दन्ति न ते रतिं कुर्वन्ति । १w. विज्झति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy