SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ गाहाकोसों १.८-] W9 ८) मा रुयसु' ओणयही धवलायंतेसु साहिछिन्त्ते । हरियाल मेडियमुद्दा नड व्व सणवाडया जाया ॥८॥ W10 ९ ) सहि एरिसि च्चिय गई मा रुव्वउँ तंसमुहं । एयाण बालवालुंकितंतुकुडिलाण पिम्माणं ||९|| लूनतिलवाटसदृशं शिशिरेण कृतं बिसिनीखण्डम् । लुनतिलवाटवत् संकेतस्थाननिरुपयोगित्वात् । संकेतभङ्गकथनम् । उपमासहोक्तिः (?) अलङ्कारः सूक्ष्मं च ॥७॥ 2 ८) कुमारिलस्स । [ मा रुदिहि अवनतमुखी धवलायमानेषु शालिक्षेत्रेषु । हरितालमण्डितमुखा नटा इव शणवाटका जाताः ॥] काचित् सखीं समाश्वासयितुम् इदमाह । मा रुयसु ओणयमुही मा रोदी: अवनतमुखी । क्व सति । धवलायंतेसु सालिछित्तेसु धवलायमानेषु शालिक्षेत्रेषु | हरियालमंडियमुहा नड व्व सणवाडया जाया हरितालमण्डितमुखा नटा इव शणवाटका जाताः । एतदुक्तं भवति । ओषध्यः फलपाकान्ताः (मनुस्मृति, १.४६ ) इति नाम परिणतिवशेन शालयः शीर्यन्ते । शीर्यन्ताम् । इमानि पुष्पितानि शणवाटकानि । ततः स्वेच्छाप्रच्छन्नोपकरणानि च भविष्यन्ति इति । हरितालो धातुविशेषः । उपमासूक्ष्माभ्यां संकीर्णोऽलंकारः ||८|| Jain Education International ९) महेन्द्रपालस्य । [ सखि ईदृश्येव गतिर्मा रुथतां त्र्यस्रवलितमुखचन्द्रम् । एतेषां बालवालुङ्कीतन्तुकुटिलानां प्रेम्णाम् [1] सहि सखि मा रुद्यताम् । कथम् । तंसवलियमुहयंदं त्र्यनवलितमुखचन्द्रम् । एयाण बालवालुं कि तंतुकुडिला । पिम्माणं एरिसि च्चिय गई एतेषां बालवालुङ्कीतन्तुकुटिलानां प्रेम्णाम् ईदृश्येव गतिः दुःखदायिनोत्यर्थः । त्र्यस्तशब्दस्य वक्रादित्वात् (वररुचि, ४.१५) अनुस्वारे कृते रूपम् ॥ ९ ॥ १w किं असि २ w हरिआलमंडिअमुही गडि व्व सणवाडिआ ३w रुव्वसु For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy