SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ -१.७] पढम सयं w6 ५) नोहलियमप्पणो किं न मग्गसे मग्गसे कुरुवयस्स । एयं तु हसइ तुह मुहये वलियमुहपंकयं जाया ॥५॥ - W7 ६) ताविनंति असोएहि लडहविलयाउ दइयविरहम्मि । किं सहइ को वि कस्स वि पायपहारं पहुप्पंतो ॥६॥ w8 ७) अत्ता तह रमणिज्जं अम्हं गामस्स मंडणब्भूयं । लूयतिलवाडसरिसं सिसिरेण कथं भिसिणिसंड ॥७॥ ५) चुल्लोडयस्स । [नवफलिकामात्मनः किं न मार्गयसे मार्गयसे कुरुबकस्य । एवं तु हसति तव सुभग वलितमुखपङ्कजं जाया ॥] नवफलिकामात्मनः किं न मार्गयसि मार्गयसे त्वं कुरुबकस्य, एवं तु हसति त्वां हे सुभग वलितमुखपङ्कजं जाया। अपूर्वोपायनफलं नवफलिका । संकेतस्थानात् कुरुबकं गृहीत्वा आयातः सन् कुलटायाः कुरुबकं दर्शयन् नवफलिकां याचते । न त्वं तत्र गतेति सूचनार्थम् । साऽपि तव प्रथमम् अहं गतेति वलितग्रीवं केशन्यस्तकुरुबकं दर्शितवती । अतस्तत्सखी विदिताभिप्राया गाथामिमाम् आह । लेशोऽलङ्कारः, उत्तरं वा । नवजातकुसुम ललना लताया नोहलियं ( नवफलिकाम् ) इच्छन्ति । नवफलिका स्यान्नव्ये (१) नवजातरजःस्त्रियाम् ॥५॥ ६) मयरंदसेहरम्स । [ताप्यन्तेऽशोकैलटभवनिता दयितविरहे । कि सहते कोऽपि कस्यापि पादप्रहारं प्रभवन् ॥] ताप्यन्तेऽशोकैलेटभवनिता दयितविरहे, उद्दीपनविभावत्वादशोकस्य । किं सहते कोऽपि कस्यापि पादप्रहारं प्रपुष्यन् (2)। दोहददानार्थ ताभिरशोकः पादैहत आसीत् इति । अर्थान्तरन्यासोऽलङ्कारः ॥६॥ ७) तस्सेय (मयरंदसेहरस्स)। [पितृष्वास्तथा रमणीयमस्माकं ग्रामस्य मण्डनभूतम् । लूनति लवाटसदृशं शिशिरेण कृतं बिसिनीषण्डम् ॥] हे अत्ता पितृष्वसः, तथा रमणीयम् अस्माकं ग्रामस्य मण्डनभूतं १w एअं खु सुहअ तुह हसइ २ w मडगीहूअं ३ w लुअतिलवाडसरिच्छं --Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy