SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११२ गाहाकोलो [३.४६-. W307 २४६) "हत्थेमु य पाएमु य अंगुलिगणणाइ तवं गया दियहा । इन्हि पुण केण गणिज्जउ" त्ति भणिउं रुयई मुद्धा ॥४६॥ W308 २४७) कीरमुहसच्छहेहि रेहइ वसुहा पलासकुसुमेहिं । बुद्धस्स चलणवंदणपडिएहि व भिक्खुसंधेहि ॥४७॥ W309 २४८) जज पिहुलं अंगं तं तं जायं किसोयरि किसं ते । जं जं तणुयं तं तं पि निट्ठियं किं व माणेण ॥४८॥ लसया तया स्वकान्तो मृषैव अविनयपथातिथिः कृतः इति सखीशोचनम् । अब्बो इति दुःखसूचनायां निपातः ॥२४५॥ २४६) सुग्रोवस्य । ["हस्तयोश्च पादयोश्च अङ्गुलिगणनया तव गता दिवसाः । इदानीं पुनः केन गण्यताम्" इति भणित्वा रोदिति मुग्धा ॥] हत्थेसु य पाएमु य अंगुलिगणणाइ तव गया दियहा हस्तपादयोरपि अङ्गलिगणनया अतिक्रान्ता दिवसाः । इन्हि पुण इदानी पुनः केण गणिज्जउ केन गण्यताम् इति भणिउं भणित्वा रुयइ मुद्धा रोदिति मुग्धा ॥२४६।। २४७) [ कोरमुखसच्छायै; शोभते वसुधा पलाशकुसुमैः । बुद्धस्य चरणवन्दनपतितैरिव भिक्षुसंधैः ॥] कीर मुड्सन्छ?हिं कीरमुखसदृक्षः पलासकुसुमेहिं रेहइ वसुहा पलाशकु प्रमैः शोभते वसुधा । कथंभूतैः । बुद्धस्त चलणवंदणपडिएहि व मिक्खुसंघेहिं बुद्धस्य चरणवन्दनपतितैरिव भिक्षुसंधैः । उपमालंकारः ॥ २४७ ॥ २४८) भूषणस्य । [यद्यत् पृथुलमङ्गं तत् तज्जातं कृशोदरि कृशं ते । यद्यत् तनुकं तत् तन्निष्ठितं किमिव म नेन] काचित् सखो मानकृशामिदमाह । यद्यत् पृथु उमङ्गं तत् तत् तनु जातं किसोयरि कृशोदरि । किं तावदेव । नेत्याह। ज जं तणुयं तं तं पि निद्रिय यद्यत् तनुकं तत्ताप निष्ठितं नष्टं परकाष्ठां प्राप्तम् । अतः किं व माणेण किमिव मानेन । तव चेयम् एतादृशो दशा वर्तते । अतो मुञ्च मानं प्रियमनुवर्तस्वेत्यर्थः । आक्षेपोऽलंकारः। सखीशिक्षोक्तिः। खण्डिता कलहान्तरिता च नायिका ।२४८॥ १w. अइगआ; २w. थ (=एत्थ). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy