SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ -३.४५] तीयं सयं १११ w 305 २४४) दुक्खेहि लब्भइ पिभो लदो दुक्खेण होइ साहीणो। लद्धो वि अलध्दु च्चिय जह हिययं तह जइ न होइ ॥४४॥ W306 २४५) अब्धो अणुणयसुहकंखिरी अकयं कयं कुणंतीए । सरलसहावो वि पिओ अविणयमग्गं बला नीओ॥४५॥ चंचले पिम्मे चञ्चले प्रेम्णि । अमुमेवार्थम् अर्थान्तरन्यासेन द्रढयति । चल्लो वलेइ अंग वल्ली वलयत्यङ्गं सहावथद्धे वि रुक्खम्मि स्वभावस्तब्धे- . ऽपि वृक्षे । अहमनुरक्ता स पुनमयि वीतरागः इत्यर्थः । जह जह वाएइ तह तह नरुचामि इति लोकोक्तिः । यथा यथा स मां वर्तयति तथा तथा चर्तेऽहम् इत्यर्थः ॥२४३॥ २४४) शशिप्रभायाः । [ दुःखैलभ्यते प्रियो लब्धो दुःखेन भवति स्वाधीनः । लब्धोऽप्यलब्ध एव यथा हृदयं तथा यदि न भवति ॥] काचिन्मनोरथान् करोति । दुक्खेहि लभइ पिओ दुःखलभ्यते प्रियो वल्लभजनः । किम् एतावदेव इत्याह । लद्धो दुक्खेण होइ साहीणो लब्धोऽपि प्रियो दुःखेन भवति स्वाधीनः । लद्धो वि अलद्धो च्चिय जइ जह हिययं तह न होइ लब्धोऽप्यलब्ध एव यदि यथा हृदयं तथा न भवति । यथा मम हृदयमनुरक्तं विदग्धं तथा योऽनुरक्तो न भवतीत्यर्थः । एकतरानुरागे हि उपकरणकलापकल्पः एव च प्रियो भवति । तथा हि उपकारामादानाद् (१) एकशय्यासनादि पुरुषोऽभिलषति । तस्मादन्योन्यानुरागः श्रेयान् । अथवा लब्धोऽप्यलब्ध एव यदि यथा हृदये तथा न भवति । यदि च हृदयम् आलिङ्गनचुम्बनादिकं चिकीर्षति तथैव प्रियोऽपीति विदग्धो दयितः श्रेयान् इति भावः ॥२४४॥ २४५) ग्रामकुट्टिकायाः । [हंहो अनुनयसुखकाक्षिण्या अकृतं कृतं कुर्वत्या । सरलस्वभावोऽपि प्रियो अविनयमार्ग बलान्नीतः ] । प्रियोsविनयमार्ग बलान्नीतः । कया। अणुणय सुहकंखिरीऍ अनुनयसुखकाङ्क्षणशोलया। किं कुर्वत्या । अयं अकृतमप्यपराधं कयं कृतं कुणंतीए कुर्वत्या। कीदृशश्च प्रियः । सरल सहावो वि सरलस्वभावोऽपि । अनुनय सुखलाभला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy