SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०८ गाहाकोसो [३.३७W438 २३७) जो वि न पुच्छइ तस्स वि कहेइ, “भग्गाइँ सेण वळयाई"। अह उज्जुया वगई अह व पिओ से हयासाए ॥३७॥ 'W298 २३८)हियइच्छियस्स दिग्नउ तणुयायंतिं न पिच्छह पिउच्छा । __ "हियइच्छियं म्ह कत्तो" भणिउं मोहं गया कुमरी ॥३८॥ रोधेन प्रेम बिभर्ति । तथा हि नायको नायिकायाः कनककटकेन नैपुणगुणेन प्रतिभासते । केयूगदिलोभेन रोचते । न च तदस्ति मृगाणाम् ।अनेनैवोक्तेन प्रकारेण मृगीणां मृगाणां च परस्परोपकारकत्वमस्ति, इति अतस्तयोः अत्यन्तानुराग़योः रद्विरोधेऽपि (?) शङ्गाराभासोऽपि साक्षात् शङ्गाररसकोटिं स्पृशतीति ॥ २३६ ।। २३७) रत्नाकरस्य । [योऽपि न पृच्छति तस्यापि कथयति "भग्नानि तेन वलयानि" । अथ ऋज्वी वराको असो वा प्रियस्तस्या वराक्याः ॥ जो वि न पुच्छइ तस्स वि कहेइ योऽपि न पृच्छति तस्यापि कथयति । किं तत् कथयतीत्याह । भग्गाइँ तेण वलयाई भग्नानि तेन वलयानि । अह उज्जुया वराई अथ ऋग्वी वराकी मयेदं रतिकलहरहस्यं प्रियस्य प्रच्छादयितव्यम् इत्यपि न जानातोति । अह व पिओ से हयासाए अथवा प्रियो वल्लभः असौ तस्या हताशायाः । तदेकलानमानसतया "तेन भग्मानि वलयानि" इति अपृष्टाऽपि व्याचष्टे इति । उज्जुया ऋज्वी ॥२३७॥ २ ३८) हालस्य । हृदयेप्सितस्य दोयतां, तनूभवन्ती न प्रेक्षध्वे पितृवासः । "हृदयेप्सितमस्माकं कुतः” भणित्वा मोहं गता कुमारी।।] हे पिउच्छा पितृण्वसः, हियइच्छियस्स दिजउ एषा हृदयेप्सिताय दोयतां, तणुयायंतिं न पिच्छह तनुभवन्तीं न प्रेमध्वं ( प्रेक्षध्वे ) यूयम् । ययेयं प्रत्यहम् उपजायमानतानवा तन्वङ्गो तथा तस्या हृदये कोऽपि युवा वर्तते । तस्मै इयं दोयतामित्यर्थः । हियइच्छियं म्ह कत्तो हृदयेप्सितमस्माकं कुतः इय भगिउं मोहं गया कुमरी इति भणित्वा मोहं गता कुमारी । मोहः सात्विको भावः । भणिउं इति क्वार्थे तुमुन् ।।२३८॥ १w. आण इ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy