________________
तोयं सयं
१०७ W285 २३४) पुट्टी भरेइ सउणी ऍ माउया असणो' अणुविग्गा ।
विहलुद्धरणभरसहा भवंति जइ के विसप्पुरिसा ॥३४॥ W286 २३५) न विणा सम्भावेणं घिप्पइ परमत्थयाणुओ लोओ।
को जुण्णमंजरं कजिएण वेयारिउं तरइ ॥ ३५॥ W287 २३६) रण्णाउ तणं रण्णाउ पाणियं सन्यं सयंगाहं ।
तह वि मयाण मईणं आमरणताइँ पिम्माइं ॥ ३६॥
२३४) [उदरं भरति शकुनिहें मातः आत्मनो अनुद्विग्ना । विह्वलोद्धरणभरसहा भवन्ति यदि केऽपि सत्पुरुषाः ॥] हे माउया मात: सउणी वि अत्तणो पुढे भरेइ शकुनिरपि आत्मनः उदरं बिभर्ति । अणुविग्गा विहलुद्धरणभरसहा भवंति जइ के वि सम्पुरिसा अनुद्विग्नाः विहलोद्धरणभरसहाः भवंति यदि केऽपि सत्पुरुषाः । बहव औदरिकाः सन्ति न पुनः परोपकारका इत्यर्थः । पुट्ट उदरम् ॥ २३४॥
२३५) अभिनवगजेन्द्रस्य । [ न विना सद्भावेन गृह्यते परमार्थज्ञो लोकः । को जीर्णमार्जारं काझिकेन प्रतारयितुं शक्नोति ॥] न विणा सब्भावेणं न विना सद्भावेन घिप्पइ लोओ गृह्यते लोकः । किं सर्व एव । नेत्याह । परमत्थयाणुओ परमार्थज्ञः तत्त्वज्ञः। अमुमेवार्थम् अर्थान्तरन्यासेन द्रढयति । को जुण्णमंजरं को जीर्णमार्जार कंजिएण काञ्जिकेन वेयारिउ तरइ प्रतारयितुं शक्नोति, न कोऽपीत्यर्थः । विदग्धेन मया प्रपञ्चरचनां विहाय प्रवर्तितव्यम् इति भावः ॥ २३५ ॥
२३६) [ अरण्यात् तृणम् अरण्यात् पानीयं सर्वकं स्वयंग्राह्यम् । तथापि मृगाणां मृगीणाम् आमरणान्तानि प्रेमाणि ॥] रण्णाउ तणं रण्णाउ पाणियं अरण्यात् तृणम् अरण्यात् पानीयं सव्वयं सयंगाहं सर्वकं स्वयंग्राह्यम् । तह वि मयाण मईणं तथाऽपि मृगार्णा मृगीणां च आमरणंताई पिम्माइं आमरणान्तानि प्रेमाणि । सर्वत्र (! सर्वः) किल कार्यानु
१w. पोट्टं भरंति सउणा; २w. अप्पणो; ३w. विहलुद्धरणसहावा; ४w हुवंति २w. सव्वदो; ६w. मआण मईण अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org