SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ -३.४१] तीयं सयं W299 २३९)खिन्नस्स ठावइ उरे पइणो गिम्हावरन्हरमिरस्स । उल्लं गलतपुप्फ न्हाणमुबंध चिहुरभारं ॥३९॥ W300 २४०) अह सरसदंतमंडलकवोलपडिमागो मयच्छीए । अंतोसिंदूरियसंखवत्तकरणि लहइ चंदो ॥४०॥ W302 २४१) पुसिया कंठाहरणिंदणीलकिरणाहया ससिमऊहा । माणिणिवयणेसु सकज्जलंसुसंकाइ दइएहिं ॥४१॥ २३९) सर्वस्वामिनः । [ खिन्नस्य स्थापयत्युरसि पत्युप्रीष्मापराहरमणशीलस्य । आर्द्र गलत्पुष्पं स्नानसुगन्धि चिकुरभारम् ।।] पइणो उरे चिहुरभारं ठावइ पत्युरुरसि कुन्तलकलापं स्थापयति । कथंभूतस्य पत्युः । गिम्हावरन्हरमिरस्स ग्रीष्मापराक्रमणशीलस्य, अत एव खिन्नस्य । कीदृशं चिकुरभारम् । उल्लं आर्द्रम् । पुनश्च कीदृशम् । गलंत पुप्फ गल-पुष्पम् । अन्यच्च कीदृशम् । न्हाणसुयंधं स्नानेन स्नानोयेन सुगन्धम् । स्नानशब्देन स्नानीयं चूर्णमुच्यते, उपचारात् । प्रेमातिरेकेण दृष्टादृष्टार्थविरुद्धमपि ग्रीष्मापराह्नरतम् आचरतः श्रमापनयनाय प्रत्युपकारकं कामिनी कान्तस्योरसि कुन्तलकलापं शीतं सुरभिं च निवेशयतीत्यर्थः ॥२३९॥ २४०) कीर्तिवर्मणः । [असौ सरसदन्तमण्डलकपोलप्रतिमागतो मृगाक्ष्याः । अन्तःसिन्दूरित शङ्खपात्रसादृश्यं वहति चन्द्रः।।] मह चंदो अंतोसिंदूरियसंखवत्तकरणिं वहइ एष चन्द्रो अन्तःसिन्दूरितशलपात्रसा-- दृश्यं वहति । कीदृशः। सरसदंतमंडलकवोलपडिमागओ सरसदन्तमण्डलकपोलप्रतिमागतः । कस्याः मयच्छीए मृगाक्ष्याः । अह इत्यदसो रूपम् । दन्तमण्डलं दन्तमण्डलक्षतम् अर्थात् । करणी सादृश्यम् । उपभालंकारः ॥२४॥ २४१) आउकस्य । [प्रोञ्छिताः कण्ठाभरणेन्द्रनीलकिरणाहताः शशिमयूखाः । मानिनोवदनेषु सकम्जलाश्रशङ्कया दयितैः ॥] दइएहिं पुसिया १w. खिष्णस्स उरे पइणो ठवेइ गिम्हावरण्हरमिअस्स २w. माणिणिवअणम्मि.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy