SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ W280 २२९) धुयइ व्व मयकलक कवोलपडियस्य चंदेस्स । अणवरयमुक्कजलभरियण यणकलसेहि सौ बाला ॥ २९ ॥ W281 २३०) गंधेण अप्पणो मालियाएँ नोमालियाएँ फुट्टिहिइ । अन्नो को वि हयासाऍ मासलो परिमलुग्गारो ॥३०॥ W282 २३१) फलसंपत्तीए समोणयाइँ तुंगाइ फलविपत्तीए । हिययाइँ सुपुरिसाणं महातरूणं व सिहराई ॥ ३१ ॥ २२९) जीवदेवस्य ।[मार्जयतीव मृगकलङ्क कपोलपतितस्य चन्द्रस्य । अनवरतमुक्तजलभृतनयनकलशाभ्यां सा बाला । ] धुयइ व्व सा बाला चंदस्स मयकलंक सा बाला चन्द्रस्य मृगकलङ्क मार्जयतीव । कथंभूतस्य चन्द्रस्य । कवोलपडियस्स कपोलपतितस्य । कैः । अणवस्यमुक्तजलभृतनयनकलशैः वाह्यतीब (१) रुदतीव । अनवरतमुक्ताश्रुवारिधारामिः स्वगण्डमण्डलप्रतिबिम्बितमृगाङ्कमृगमलमिवमार्टि, इत्युत्प्रेक्ष्यते । उत्प्रेक्षालंकारः ॥ २२९ ॥ २३०) [गन्धेनात्मनो मालिताया नवमालिकायाः स्फुटिम्यति । अन्यः कोऽपि हताशायाः मांसलः परिमलोद्गारः ॥ ] काचिद उद्दीपनवि भावभूतां नवमालिकां निन्दन्तीदमाह । नोमालियाएँ हयासाएँ अन्नो को वि परिमलुग्गारो हताशाया नवमालिकाया अन्यः कोऽपि परिमलोगारो अवर्णनीयरूपः परिमलोद्गारः फुट्टिहिइ स्फुटिष्यति । कथंभूतः । मासलो मांसलः । कीदृश्याः गंधेण अप्पणो मालियाएँ गन्धेनात्मन: आलि - ङ्गितायाः व्याप्तायाः । स कश्चिदस्याः सुगन्धिगन्धोद्गारों येन मादृशीनां प्रोषितपतिकानां देहसंदेहो भविष्यतीत्यर्थः ॥ २३० ।। २३१) विशुद्धशीलस्य । [ फलसंपत्या समवनतानि तुङ्गानि फलविपत्या । हृदयानि सुपुरुषाणां महातरूगामिव शिवराणि ॥] फलसंपत्त्या समवनतानि तुङ्गानि फलविपरया हृदयानि सत्पुरुषाणां तरूणामिव शिवराणीत्यादि सुबोधम् । उपमालंकारः ॥ २३१ ॥ १w. माणिणी उयह, २w. अणवरअवाहाल, ३w. चंदस, ४w मालिआण, ५w णोमालिआण फुट्टिहिइ, ६w मंसलो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy